SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 224 154 मामडोल EPIGRAPHIA INDICA. याजुषः ८७] नंदनोनंतभहस्य भारद्दाजान्वयोद्भवः यानुषः कृष्णभ 155 हाख्यो वृत्तिद्दयमिहाश्रुते [ ८८* ] नरसिंह सुधोसूनुयाजुषो 1[1 [VOL. XIV. गाग्यं गोवजः श्री 156 मतिंमणभाख्यसुधीरa freत्तिकः [ ८ ] सूनुर्नामणभट्टस्य काश्यपान्वय157 संभवः । याजुषोनंतमहाख्यो वृत्तिद्दयमिहाश्रुते । [ 20 ] श्रीम [का]मण भट्टाख्यस्तु 158 7: कामणभट्टजः । वृत्तिद्दयमिहानोति याजुषः काश्यपान्वयः 1[1 2*] श्रीसोमना 159 [थ]भट्टाख्यः पुरुषोत्तमभट्टजः । जती द्विवृत्तिमानत्र याजुषो गार्ग्यगोत्र160 नः [ ८२*] सूनुमिणभट्टस्य सुधोरात्रेयगोत्रजः । तिम्माव धानी हे वृत्ती या 161 जुषोत्र समश्रुते [ ३ ] सूतुर्देषणभट्टस्य बहुची गार्ग्यगोत्वजः धीमांस्तिम - 162 भयो सिद्दयमिहाश्रुते ॥[ 28*] भारद्वाजान्वयोतो. धर्मा भट्टतनू 163: । बह्वृचो जंनिभट्टाख्यो हंत्तिद्दयमिहाश्रुते । [ ५* ] सूनुस्ति प्पणभट्ट 164 स्य याजुषः काश्यपान्वयः । वृत्तियमिहाप्रोपि कामाभट्टो महा165 मतिः । ६*] पराशरान्वयोद्भूतो बुश्शिमट्टस्य नंदनः । याजुषो बच्चि -- 166 भट्टोव सूविर्य्यो sिहत्तिकः । ८७*] सूनुर्नामणभट्टस्य सुधीः कोंडि167 न्यगोत्रजः 1 श्रीमत्तिम्मणभाख्यो द्विवृत्तिकः । [ ८८* ] धर्मा 172 वयोद्भूतस्सर्वाभष्टतनूद्भवः । याजुषोनंतभट्टाख्यो वृत्तिदयमिहाशु 1 Read t 168 भट्टतनूजश्रीभारद्दाजान्वयोद्भवः । कती हिरण्यभट्टाख्यो ब 169 हृचोव saत्तिक: 1[1 *] सूनुस्तिप्पणमस्य काभ्यपान्वय संभवः । या 170 जुषः कृष्णभहाख्यो हत्तियमिहाश्रुते । [ १००० ] सूनुस्तंमणमस्व भारडा 171 जाम्बयोवः । श्रीरामेश्वरभट्ठाख्यो याजुषीव द्विवृत्तिकः । १०१* ] भार हाजा
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy