SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 218 EPIGRAPHIA INDICA. [VOL. XIV. 26 श्रोनार सिंहः स विजयनगरे रत्नसिंहासनस्यः कीर्त्या नीत्या निरख27 बृगनलनहुषानप्यवन्यामथान्यान् । पासेतोरासुमेरोरवमिसुर 28 नुतः स्वैरमाचोदयाद्रेरापाचात्याचलांतादखिलतदयमाषयं राज्यं नानादानान्यकार्षीत्कनकसद सि यः श्रोविरूपाक्ष 29 प्रशास [ । १५* ] देवस्थाने 30 श्रीकालहस्तीशितुरपि नगरे वेंकटाद्रौ च कांच्यां । श्रीशैले भोषशैले Plate II. 31 महति हरिहरे होबले संगमे च (1) श्रीरंगे कुंभघोणे हततम 32 सि महानंदितीर्थे निवृत्तौ ।। १६* ] गोकर्णे रामसेतौ जगति तदितरेष्व33 यशेषेषु पुण्यस्थानेष्वारब्धनानाविधबहलमहादानवारिप्रवाहैः । 34 यस्योदचतुरंग ( : ) प्रकरखुररज (1) शुष्यदंभोधिमग्नं (1) माभृत्पचछिदी 35 यत्तरत्कुलिशधरोत्कंठिता कुंठिताभूत् ।[ १७ ] ब्रह्मांडं विश्वचक्रं घटमुदि 36 तमहाभूतकं रत्नधेनुं (1) सप्तांबोधोंच कल्पचितिरहलतिके कांचनीं 37 at मधेनुं । स्वर्णक्ष्मां योहिरण्याश्वरथमपि तुलापूरुषं गोसहस्रं । हेमा38 वं हेमगर्भं कनककरिरथं पंचलांगल्यतानीत् । [ १८ *] प्राज्यं प्रभास्य निर्वि 39 नं राज्यं द्यामिव शासितुं । तस्मिन् गुणेन विख्याते चितेरिंद्रे दिवं गते । [ १८* ] ततोष्य40 वार्यवीर्य [: *] श्रीकृष्णराय महीपतिः । बिभर्त्ति मणिकेयूरनिर्विशेषं महीं भु41 जे [। २०*] कोर्त्या यस्य समंततः प्रसृतया विश्वं रुचैकां व्रजेदित्याशंक्य पुरा पुरा 42 रिरभवङ्गालक्षण: प्रायश: | पद्माक्षीपि चतुर्भुजोजनि चतुर्वशो 'वत्पद्म 43 भूः (1) काली खत्रमधाद्रमा च कमलं वीणां च वाणी करे ।। २१] शत्रूणां वासमेते द 44 दत इति रुषा किं नु सप्तांबुराशीवानासेनात्तु' रंगटितवसुमती धूलिका45 पालिकाभिः । संशोष्य खैरमेतत्प्रतिनिधि जलधिश्रेणिका यो विधत्ते (i) बां 46 स्वर्णमेरुप्रमुखनिज महादानतोयेरमेयैः ।। २२] स्तुत्यौदार्यसुधीमिया कि 47 जयनगरे रत्नसिंहासनस्यः च्यपालान्कृष्णरायश्चितिपतिरधरीकृत्य 48 गोत्या नृगादीन् । था पूर्वाद्रेरधास्वचितिथरकटकादा च हेमाचलांता • Rend "बारकुखिम 1,Omit one are. • Read बशीभव'. Read T. ● Rond तु.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy