SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ No. 16.] BEVINAHALLI GRANT OF SADASIVA-RAYA: SAKA 1473. 3 प्रादंड: स पातु वः । हेमाद्रिकलशा यत्र धावी कवश्रियं दधौ । [ २ ] कष्याणा 4 यास्तु तचाम प्रत्यूहतिमिरापहं । यहजोप्यगजोद्भूतं हरिणापि च पू. 5 ज्यते ।[। ३*] अस्ति चीरमयाहेवैर्मध्यमानाग्रहांबुधेः । नवनीतमिवोद्भू6 तमपनीततमी महः [ ४* ] तस्यासीत्तनयस्तपोभिरतुले रन्वर्थनामा बु7 धः पुण्यैरस्य पुरूरवा भुजबलेरायुद्दिषां' निघ्नतः । तस्यायुर्नहुषस्य 8 तस्य परुषो युद्धे ययाति [: * ] क्षितौ (1) ख्यातस्तस्य तु तुर्वसुर्वसुभिः श्री9 वयानीपतेः । [ ५* ] तथे देवकीजानिर्दिदोपे तिंमभूपतिः । यशस्वी तुलुवे - ' 10 द्वेषु यदोः कृष्ण वान्वये [*] ततोभूद्दुक माजानिरीश्वरचितिपा लकः । अ 11 वासमगुणभ्रंशं मौलिरनं महीभुजां । [ ७ ] सरसादुदभूत्तस्मावर साव12 निपालकः । देवकीनंदनात्कामो देवकीनंदनादिव । [ ८*] विविधसुकृतोद्दा13 मे रामेश्वरप्रमुखे मुहुर्मुदितहृदय [: *] स्थाने स्थाने व्यधत्त यथाविधि । बु14 धपरिवृतो नानादानानि यो भुवि षोडश विभुवनजनोडीतं स्फीतं 217 15 यशः पुनरुक्तयन् | [ *] कावेरीमाश्च बध्वा वहलजलरयां तां विलंघ्यैव 16 शत्रुं जीवग्राहं गृहीत्वा समिति भुजबलात्तंचराज्यं तदीयं 1 कृत्वा श्रीर 17 गपूर्वं तदपि निजवसे' पट्टणं यो बभासें ।" कीर्त्तिस्तंभं निखाय त्रिभुव 18 नभवन स्तूयमानापदानः |[| १०*] चेरं चोलं च पांड्यं तमपि च मधुरावश 19 मानभूषं वीर्योदग्रं तुरुष्कं गजपतिनृपतिं चापि जित्वा तदन्यान् । 20 भागंगातीरलंकाप्रथमचरमभूभृत्तटांतं नितांतं ख्यातः चोणोपती 21 नां सजमिव शिरसां शासनं यो व्यतानीत् ।। ११* ] तिप्पाजीनागला देव्यौ " 22 यात्री सुमित्रयोः । देव्योरिव नृसिंहेंद्रात्तस्मात्पंक्तिरथादिव ।। १२* ] वीरो 23 विनयिनौ रामलक्ष्मणाविव नंदनौ [*] जाती वीरनृसिंहेंद्रकृष्णरायम24 हीपती । [ १३* ] रंगचितींद्राच्युतदेवरायौ रथाधुरीणाविव रामकृष्णौ । वो'25 बांबिकायां नरसक्षितींद्रादुभावभूतान्मुरगेंद्र सारौ ॥ [ १४* ] वीरश्रीनार 1 Bend 'रायुडियां ● Rond शे. = Rend में. • Omit stop. • Rand पो. Bend at: proposes 7 The same reading is found in the Krishnapuram plates of Sadasiva-Baya (Ep. Ind., Vol. IX). The British .Museum platen have भूतान्मरगेंद्र Prof. Kielhorn corrects this into भूत नरकेंद्र, while Dr. Sten Konow arg. The last seems to be the best reading. 20
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy