SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 172 EPIGRAPHIA INDICA. [Vol. XIV. Plate II, Side .. 32 लब्धनानाविधबहुलमहादानवारिप्रवाईः । यस्यो33 दंचत्तरंगप्रकरखुररजःशष्यदंभोधिमग्नः मामृत्य84 क्षछिदोत्कर'कुलिशधरीत्कंठिता कुंठिताभूत् ।[1] 16* ब्रांड 35 विश्वचकं "टमुदितमहाभूतकं रखधेनुः सप्तांभो[धीशकल्प]36 क्षितिरुहलतिके कांचनी कामधेनं । स्वर्णमायोहिरं37 ण्याश्वरथमपि तुलापूरुषं गोसहस्रं हेमाश्वं हेमगर्भ कन28 ककरिरथं पंचबांगल्यतानीत् ॥ 17"] प्राज्यं प्रशास्य निर्विघ्नं रा39 ज्यं द्यामिव शासितं । तस्मिन्गुणन विख्यात क्षिरिने दिवं ग40 ते ।। 18*] ततोप्यवार्यवीर्यश्रीकृष्णरायमहीपतिः । बिभर्ति मणिके41 यूरनिविशेषं महीं भुजे [ 19*] की. यस्य समंतत: प्रसतया वि42 श्वं रुचैक्य व्रजेदिव्याशंक्य पुरा पुरारिरभवतभालेक्षण: प्रा. 43 यशः । पद्माक्षोपि चतुर्भजोजनि चतुर्वतोभवत्पाभ काली 44 खड्गमधाद्रमा च कमलं वीणां च वाणी करे ।[20*] शवणां वा45 समेते ददत इति रुषा किं नु सप्तांबुराशी नानासनातुर. 46 गत्रुटितवसुमतोधूलिकापालिकाभिः । संशोथ स्वर47 मैतप्रतिनिधिजलधिजलधि'श्रेणिका यो विधत्ते ब्रा48 डं स्वर्णमेरुप्रमुखनिजमहादानतोयैरमयः । 21"] महत्तामर्थिसार्थाः 49 थियमिह सुचिर भंजतामित्यवेत्व प्रायः प्रत्याहेतोः स्त 50 पनरथगतरालयं देवतानां । तत्तहिग्जैवहत्यापि 51 च विरुदपदैरंकितास्तत्र तत्र स्तभां जातप्रतिप्रतिष्ठा-10 52 भव्यतनुतनु"त भुवि यो भूभदधकषाग्रान् [| 22"] कांचोयी58 शैलशोचल"कनकसभावेंकटाद्रींद्रमुख्येष्वावांव54 यं सर्वेष्वतनुत विधिवत् भूयशे सेय" यः । देवस्थानेषु 55 तीर्थेष्वपि कनकतुलापूरुषादीनि मामादानान्येवोप 1 Rnd छिदीद्यरकर - Read नं. • Read शा . 10mis on जलधि. • Omit visarga." 1 Omis one नुक्ष " Rend भूय. - Read सममुदिन. • Read जाई. • Omit one . • Bead ** 10 Omit one afa. W Rnd चाचा " Read बसे.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy