SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ xo. 6.] BHANDAK PLATES OF KRISHNARAJA I. : SAKA 894. 125 20 [वीनामुपमापदं [0] रक्षणाबरणालोकं या चकार निरापदं [११] सु(स)नयन्त21 नयं तस्यां स लमे भूभदुत्तमः ।(0) मीतावर्थमिवा[ष]जानता22 प्राषितायतिं [॥१२॥] स्पष्टतेजाः[ख]धामौघ() प्रसाधितदिग[स] [1] श्री23. दन्तिदुर्गराजाख्य[-] खकुला[भो]जभास्कर ।[१] अस्थाजो' रणसिंघस्य 24चस्ता वैरिवारणा: खलनास्तम्भमन्मुख जायन्ते बापि [नो] गता[:"] [१४॥*] [सा25 लकानि दुर्गाणि हृदयैः सह विहिषाम्प[त]न्ति यबतायेप्रकोपाए26 रसमुद्भरे ।[१५] 'मातभक्ति[:] प्रतिग्राम पामलक्षचतुष्टये [1] _ ददत्या भूप्रदा]27 नानि यस्य मात्रा प्रकाशिता [१] कांचीशकेरलनराधिपचोलपाय श्रीह28 बवष्वटविभेदविधानदचं ] यो वनभं सपदि दव[]न' जित्वा रा[जा] Second Plate ; Second Side. 29 धिराजपरमेश्वरतामवाप [१७] पासेतोबिपुलोपलावलिलसझोलो30 मिविलाचलादापालेयकल[-]कितामलशिलाजाला[स]षाराचलादापूर्बाप31 रवारिराथिपुलिनप्रान्तप्रसिक्षावधे[:] चैनेयं जगती स्वविक्रमवलेने कात. 32 पचीकता।[१] तस्मिन्दिवं प्रयाते वसभराज चतप्रजावाधः [1] श्रीकारा. 33 जसूनुमहीपतिः वणराणीभूत ।[१] यस खभुजपराक्रमनिःषीमारि84 तारिदिशक्र [] छष्णसीवावष्णं चरितं श्रीवणराजस्य ॥[२०] विषमेषु विषमयो85 लो यस्वागमहानिधिदरिद्रेषु [1] कान्तासु वनभतरः ख्यातः प्रपतेषु श. 36 भतुमः ॥[२१] सुदि धनं रिपुषु शरी' युवतिजने काममसर शर37 पं [*] यः सन्ततमभिवर्षबकासवर्षों भुवि ख्यातः ।[१२२॥"] - घितम38 "यादे कलिजखधी व्याकुला निमनन्ती [*] "यैनोडता धरत्री" श्रीशयम महावरा1 See note 1 on p. 128. ! Read बनता • Bond :. • Read on. . Read • Read तापीय. Boad मात • Rud . • Rend 'पाय: "Badsरान. * Read at W Rnd नी. WRnd रिती.
SR No.032568
Book TitleEpigraphia Indica Vol 14
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1917
Total Pages480
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy