SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ No. 24.] 67 'ष्टार्थ संपादकाः कामादध्यनस्यमत्रिमुनिना ब्रह्माच्युतेशा द्रव । ४५ । 'ज्येष्ठः परी 68 यो 'देवयह्वयः । काळनाधस्तृतीयोस्य रामनाथस्य धीमतः । ४६ । 'सुत सुहृदनुजानुच 69 रप्रभृतित्वमुपेत्य विहितशिष' । अग्रजमनुजन्मानावुपचरतस्ततमवहित खांत्तौ । ४७ । "य 70 जुष्यध्ययनं वेदे वेदे चायुषि भूषयन् । अध्यापनं च शिष्येभ्यः कृत्वा परहितः कृती । ४८ । 'आचा 71 रो दुरितापचारचतुर [: *] AKKALAPUNDI GRANT OF SINGAYA-NAYAKA: S.-S. 1290. स्तुत्यानि कृत्यानि च प्रसदनोदारं गिरां 'गुंभनं [] 72 पूजा राजकळावतंसपदयो[: *] श्रीराश्रीतोपाश्रिता" संतांति गुणाः परं परहिताचायें" विचार्य्ये 73 व तत्" । ४८ 'युर्वेद विशारदेन सुधिया श्रीदेवयार्येण कस्तुल्यो रामयवेद्यनाधतनये- 13 स्वांतं शांतिनिकेतनं 74 नोचैर्य्यशोराशिना । सिंधोरभ्युदितो भिषण सदृशो हस्ते दधानोमृतं येनास्यामृतमस्ति हस्त 75 कमले वाक्ये दृशोचेतसि । ५० । "विद्याविशद्धिविनयार्जव सत्य धर्म शर्वार्थनाचरणभूतदया[दि] सर्वं । ए 76 कत्र कर्त्तुमभिलाषवतेव धात्रा श्रीकाळ नाधभिषगीश्वर" एष सृष्ट: । ५१ । सद्यादयंगमं सुत 267 77 तिनामग्रस्यमई गुणैः प्राणाचार्य्यमधाश्रित" परहिताचार्यं हितं कर्मसु । श्रीमत्कू 1 Read I. • Read यात्रयः. Metre: Giti. Metre Anushtubh. • Rend गुंफनं. 11 The syllables fa are inserted below the line. "Read 'नाथ'. 15 Read श्रीकाळनाथ. 17 Read जसा 78 नयशिंग्गभूमिरमणस्संभावयंनंजसा" सबैर्व्वस्तुभिरुत्तमैर्च गतवान् पर्याप्तिमेतावता 79 । ५२ । " शाकाब्दे गगनग्रहाचिशशिनां संख्याम्बिते श्रावणे मासि "श्रीरुमुक्तिनाधसविधे " सू • Metre Anushtubh. • Read काळनाथ'. Read • Metre: Sardūlavikridita. 10 Read 'श्रितो'. 12 Read . 14 Metre: Vasanta tilaka. 10 Bead 'मया. 18_Metre : Härdiilavikridits; this verse is preceded by two floral devices and a vertical stroke. 10 Rend श्री. 20 Read 'नाथ' 2M 2
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy