SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ 266 EPIGRAPHIA INDICA. [VoL. XIII. 64 वतामयते । ३७ । 'लमों पश्मलितां भुजं विजयिनं श वित्रासिनः कीर्ति मूर्तिमती म55 दं विदळितं बंधून प्रबंधश्रियः । दानं मानयुतं कृपां निरुपमा 'सत्व तृपत्वास्पदं कृत्वा 66 भाग्यमशेषभोग्यमयते श्रीशिंग्गभूपालकः । ३८ । 'वीणावादनकोविदेन विल . समास्यप्रशस्यधि67 या सारस्याम्पदगानमानविधिना सौजन्यमान्यामना । नित्यैश्वर्यविकासिना निरुपमाकार58 ण कांताजनेनायं कूनयशिंग्गभूपतिलकः क्रीडन् सदा मोदते । ३८ । जयति सुक्तमूर्तिर्जा59 अदुहामकीर्तिमकलसुगुणधामा सर्वसौभाग्यसीमा । विहितशिवस पय्यो 'विश्नु साचारधुर्य: प60 रहित इति वैद्यः पावनस्प्रर्वद्यः । ४० । 'पात्रेयगोत्रकलशांबुधिपूर्नचंद्रश्चं द्रावतंसनिजम61 हिरमानसानः । प्रमाविलासमुकुरश्वयता जनानां नानाविधं परहितो हितमाततान । ४१ [] 62 'अयं परहितो वैद्यस्मोयं परहितशिवः । अस्य पत्नी च तस्येव न नानोमा गुणैरपि । ४२ । सुतस्तदी. 68 यमगुणाभिरामः कल्याणशीलः करुणालवालं । वैवाग्रगण्यो वशिमामुदार[:*] श्रीरामना64 थशिवपादमतः । ४३ । दैत्यदेवनरसंश्यां परिजातवानखिलरातिक्रियां । रामनाथभिष Third Plate ; First Side. ... 65 गीश्वरः क्रियास्वत्रिमेव तुलयेन्मुनीश्वरं । ४४ । "सत्रीकास्तनयास्त्रयोपि ननि ता[:] श्रीरामनाथन ते 66 जायायामयितांविकाहयजुषि ख्यातप्रभावोवताः । लोकानां हितकारिणस्म मनसामि Read सत्व. 1 Metre : Sardalavikridita. • Metre: Malin. This verse begins with floral device. • Read सपथ्यौँ विश्रुती. • Rend पूर्ण'. The anuarāra stands at the beginning of the next line. à Metre: Upajati. 10 Metre: Bárdūlavikridita. • Metre : Vasantatilaki IMetre: Anushtubh. Metre: Ratlodch Rend .
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy