SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ 242 EPIGRAPHIA INDICA. [VOL. XIII. 26 yo Rajamahēmdra-nāmā rāin-ābhirām=ājaci rājadhānil anēka-matamga turamga27 pärņņā sašāmka-sam kāša-virāji-sandha || [13*] Dharmān=umnnamayan ripūn vinamıyan rā28 jya-riyam vardhd hayan pāpam samsamayan prajās=cha ramayan vidvaj-janän sta(sthā) payan! 29 kirttiin samcharayan diśāsu nikhila-kshoạibhritām=āšrayo rājā Rājamahēmdra30 năma-nagaro Vēm-osvarð jrimbbate || [14] Ančka-go-charma-mah-āgrabāra dātā sudhir Alla31 ya-Vēma-bhūpahi shat-ka(ka)la-sampûjita-Pärvvaties Hēmädri-dānāni sada karo32 ti I [15] Kul-achalo bhogi-varð dharitri-Jard=chyuto dāna-rama-nivāsah i adhāra Second plate : first side. 33 bhūtas=sakalasya doshņā dharāttās darām=Allaya-Vēma-bhavah | [16*] *Dēva br[7]hmaņa-simni yaḥ 34 kara-dhanam samtyaklavan dustyajan Dākshārama-bbuvi vyadhatta vipula-śri-go Baba35 grāņi yah | jitvå yaḥ patu-Sapta-māļiya-ntipān kramtva Kalimga-kshitith Simba36 drau Purushottamē patu-jaya-stam bhän sa-jrimbhn (to*] nyadhat I [178] Allāda-kshitipala-Vēma37 připatē įs*) spi(spbı)ta-pratāp-ānalais-chūrņāḥ pūrņa-silà ratarti kitayaḥ sāpal lavāḥ pallavāḥ 38 lipam mina-kulam jalē spita-bila bhogãs=cha nāga guhi gavo yamti třiņ. āvana ni39 visatë simdhau gajāpām patiḥ [188] Drādaśa-bahasra-palikä-parimāņa su-kāmsya-nirmi40 tām=asama prādadh (a)=Allaya-Vēmo Ma[ro]kardéyééva [**]ya vara ghamtām 41 11 [19] «Vighnēšo mada-sangato bahu-mukha [s*) Skando-pimukt-ambaro nirllajjah kbs42 lu Bhairavoxyam=iti samchimty=ätmajánām sthitiṁ nirdosham nija-bhaktam= unata-dhiyam 43 viran Siv-archā-para[m] Mārkamdēya-mahēšvaro vitaputo Vēm-eradram tryiśvaram || [20*] Dharm-ā44 tmajasy ova Dhanamjayo-sya rāj-ānajo rājati Vira-bhūpaḥ tyäg! cha bhogi vilasat-p[ro]a45 tāpas=samgrāma-Bhimo jagan-obba-gamdaḥ [21*) Paur(paa)trin Kataya Vēmaya-kuhitipatēļ 46 putri cha Käta-prabbör-dauhitrim chaturarnnavım Harihara-kshoạipatah säsitah | tan-nā47 mda vidit-ahvayām Hariharambam chărumagr hayat panau Vöma-ma48 hisam-Alla-ngipatissāmrajya-lakshmya samam || [22] "Kataya-Vēma-kshitipati tanaya 1 Metre : Särdūlavikridita. • Metre: Trishtubh Upajäti, pada 1 being Upendra vajra and 2-4 Indravajra. Read dhatta. • Metro: Sardūlavikridita ; the saine in verse 18. Metre : Giti. • Metre : Sardūlarikridita. * Metre 1 Triobtubb, of the Indravajtá order. • Metro: Sardūla rikridita. • Metre : Giti.
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy