SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ No. 23.1 VEMAVARAM GRANT OF ALLAYA-VEMA REDDİ. 241 4 hasti-mukham svasti-karam vas=gamasta-jani-hotuh yat-kata-ratad-ați-mālā vilass5 ti Hari-nila-hara-sama-lakshmiḥ || [2] Kala-patēs-tām kalajāmi bālām kalā kalam ke6 na vibhinnna-rūpäin yad-antara-syandi-sudh-ārdra-maulir-Mrityunjayaḥ pita vishah 7 Sivo-bhat I [3*] Asti prasasta-mahimā Purushaḥ purāņas-tasya kramānu mokba-bhuj-dru8 padād-abhavan | varnnā dvija-prabhpitayah pada-padmajānām vam boshv=abhij-ja9 gati Pamte-kulam prasastan | [4] Tatr=āslu-mahito mahipa-tilako mānyag=sata. 10 m=umnatag=tyági Dodda-mahipatiḥs(tis) sukritavān Polvola-gotr-grapih danair yya11 sya vinirjito mati-yatais-smyāya kalpa-drumi mauni valkala-sam vpitaḥ sara-ga12 nam bhaktya bhajaty-Idarāt [5*1 Śrly-A nna-Vrola-prabhu-Kotay-Alla bhumisvarās=ta13 sya satāḥ prasītāḥ satyēna sat[t] vēna jagēna Dharma-tanūja-Bhim-Arjuna talya-ri14 pāḥ || [6*] 5Tēshāın kanishtho-picha jatman=ābba[i*] jyështho guņair-Alla dharātalēmdraḥ chamdro=py=&15 doshākaratām=a potas=baumyb=pi bhi-Damdanatām prapamonaḥ 1 [7] Jity= Qualpa-vikalpa16 kalpita-balar tam ch=Alpakhānan raņo mitriksitya samagatan Gajapatim Karnita First plate : second side. 17 bbīpam cha tam hatvā Komați-Vēma-sainga-nikarath bhãyð=pi Rāmēšvarē prājyam Raja18 mahēm dra-rājyam=akarod=Allida-bhi[mi*]bvara [8] Sach=lva Sakrasya Siv=ova Sambhoh Padmuova sā 19 Padma-vilochanasya Vēmambhi(bi)kš Choda-kul-o[mn]du-Bhima-bhūp-ātmaj ābhūn=mahit=āsya ,jā. 20 yā [9] Sri-Vēma-bhimiśvara-Virabhadra-bhünātha-Dodda-kshitip-Amanna. bhäpāḥ | Allada. 21 Sarrēr=abhavan kumārās-tasyā yatbā Pad[k]tirathasya putrāḥ || [10*] 'Vēma-kshamā-nāyaka22 Vira-bhūpau těshāin prabhūtau nitarām=abhūtām | yatha varau Pan[k*]tirath ātmajānām 23 gup-ondatau Rāghava-Lakshmanau tau L [11*] 10Taruna-sarasij-āsyan tāya abhūtām prasasyan SR24 kala-ntipa-varēnyau saj-janānām saranyau 1 ravi-himakara-kalyau Räma. 25 Saumitri-tulyau rana-sirasi vibhamgau rāja-vēsya-bhujangau || [12] Rājñogu ta1 Metre : Trishțubh Upajäti, padas 1-3 being Upendravajra and 4 Indravajrā. * Metre: Vasantatilaka. Metro: śärdūlavikridita. • Metro: Trishtabh Upajäti, pädar 1 and 4 being Upendravajri and 2 and 3 Indravajra. • Metro: Trisbţubh, of the Indravajra order throughout. Metre: śärdūlavikridita. 1 Metre : Trishtabh Upajäti, pâda 1 being Upendravajra and 2-4 Indravajni. 8 Metre: Trishtubh, of tbe ludravajra order throughout. • Metro : Trishtabh Upajäti, padas 1 and 2 being Indravajra and 8 and 4 Upondravajra. 10 Metre: Malini. 11 Metro : Trishţubh Upajāti, padar 1-2 being Indravajra and 3-4 Upondravajra.
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy