SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 152 EPIGRAPHIA INDICA. (VOL. XIII. 4 ni-grāmapih Patal-Imbhasikiñ=cha yat-kari.ghati-jhankari-pås-anilair-udvată gagano vavus-chiram=88&v=ud[0]inaparonyatē [4] Tasmād=bhopati-bhachandrach Chandrik-ajani sundari [1*] chandr-anand-amrit-ásāraiḥ snapayanti jaganmanaḥ || [5] 'Lakshmir-yad-vada 5 D-åravinda-vasatir-no chintayaty=avjinin magdh-endivara-nētra-nitya-nilayā Kļishņē na trishṇāvati kiñ-ch-alingga tad-angakani muditä сhitto na dhatte suran-esh-āsésha-jagad-vilochana-vasi(si) kärāya kårāyato [6] Haihayavam ga-vatamsah Paramardi 6 sahaja-bāraa(ta)-rūpah t ārā-patim-atiśētė patirsagyah samara-pārinah [7] *Asty-Utkalo-yam=vishayo yatra tē chakshur-idayah pañcha puñcheshu suhrido bhänti pärnpa-manorathāḥ [8*] Tatra cha kshētram-Ekimramāmr-ārāma-sata-sri. 7 tam léka-dova-kulam dova-kalair-ākulam-adbhutam || [9*] Sa yatra Girijā patir=vasati Gandha-sind(ndh)or=mmi shān=nidhāya vikatë dhunim=amarasārtha-sărtha-prapām yad-anvaya-kripa-bharān-nyadhita Ksittivāsāḥ śriya Mahendra-pada-jitvarim subhata-Choda-Gangē 8 na tām (10"] YasminVindu-sarah sarasvad=asadrig=drik-pěya-pathah patat=pāntha-érānti-haram sudbā-janithu-nihayandā (nda)d-vapuh Sambhavā(vi)m [1] yad-vindor=apin=ānuyānti padavim tirthāni tāni sphutar bhat anugraha-nirmmitar Para-jiti lok-aika-sok-āpaham || [118] Pasy (sy)=. 9 ntab-plavamina-vriddha-kamathi prishtha-sthala-sthāyuka-prönkhad-vā [v ] kamini bhir-akali krid-õdupa-präpitāl magpāyām=anumajjatā (ti)bhir=iha tat-kāpēyapāriplavād=atplaty=ābhimukham pratira-taralo lokab samut[t]rāsya (aya)te ! [12] 10 STat-tirtha-mapdanasy=āsya tiro nānā-vani-gbano Sri-Krishna-śri-Val-āvāsa vāsite nandanāyitë | [13] Atra vyoma-viyat-phanindrarasani-chandrapra mūnair-mit-titāsu kshitibhsich-Chhak-āvadbi samsv=X-väridbi kshmām imām i bhūpo sri-Narasinga-dēva-ta 11 nayo Bhānau chiram sāsati prāsādam sthiram-X-rav-indu vidadhe =oyam Harēr-Bhima-bhūh || [14*) 10Prāsādam=ürddhva-si(fi)kbara-sthira-hēma-kambhadambh-opra (pa) darsita jagaj-jani-kosha-bhāndam Vrahma-svarūpam=anurupamanupravishţāv=amsau mah-Tropava-saya 12 sya Harēg-tam-tau urarikrita-hēli-mauli-bhāvah mandana-gumbha-gah vara-brih prasastim śrimān-Umā (15* api | 11 Ayam-atiếayitu Mrigānka-chidāmanimtu dinadharam jahāsa dova-dvaya-maya[16] Tasyaitaya virachitasya rasāta 1 Metre : slöka (Anushtabh). * Metre : Sardūlavikridita. • Metre': Arya. • Metre : Slöks (Anushtubb), and the same in verse 9. Metre: Prithvi ; see Ind. Stud., viii, p. 393. • Metre : Sardūlavikridita; the same in verse 12. This akshara is uncertnin; the next two are illegible. * Metre: Slöka (Anushțubh). • Metre: Särdülavikridita. 10 Metre: Vasantatilnka. 11 Metre: Poshpitigri. 13 Metre : Vasantatilaks.
SR No.032567
Book TitleEpigraphia Indica Vol 13
Original Sutra AuthorN/A
AuthorSten Konow, F W Thomas
PublisherArchaeological Survey of India
Publication Year1915
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy