________________
No. 4.]
SRAVANA-BELGOLA INSCRIPTION OF IRUGAPA.
21
88 हळ: ॥ [२१] कारुण्यप्रथमावतारस89 रणिशांतर्विशांतं स्थिरं वैदुष्यस्य तपःफ90 लं सुजनतासौभाग्यभाग्योदयः । 91 कंदपहिरदेंद्रपंचवदनः काव्यास92 तानां खनीजनाध्वांबरभास्करः श्रुत 93 मनिर्जागतिं नमात्तिजित् ॥ [२२] यु94 तयागमावविलोलनमंदरादिः' शब्दाग95 मांबुरुहकाननबालसूर्यः । शु96 ध्याशयः प्रतिदिनं परमागमेन संवईते 97 'श्रुतमुनी>तिसाबभौमः ॥ [२३] तत्संनिधौ 98 बेलुगुळे जगदग्यतीर्थे श्रीमानसावि99 रुगपाहयदंडनायः [*] श्रीगुंमटेखर100 सनातनभोगहेतोग्ामोत्तमं बेगु101 काख्यमदत्त धीरः ॥ [२४] शुभवति वत्सरे ज. 102 यति कार्तिकमासि तिथौ सुरमथ103 नस्य पुष्टिसुपजग्मुषि शीतरुचौ । सदुप104 वनं स्वनिर्मितनवीनतटाकयुतं सचिव105 कुलाग्रणीरदित तीत्यवरं मुदितः ॥ [२५] यि106 रुगपदंडाधीखरविमलयश:कलम107 वनक्षेत्रं । प्राचंद्रतारकमिदं बे108 गुळतीय प्रकाशतामतुलं ॥ [२] ॥ 109 दानपालनयोर्मध्ये दानात् श्रेयोनुपालन | दानात् स्वर्गम110 वाप्नोति पालनादच्युतं पदं ॥ [२७] खदत्ता परदत्ता वा यो
हरेच
111 संधरा । षष्टिवर्षसहखाणि विष्टाया जायते क्रिमिः ॥ [२८] ७ ॥ 112 मगल' महाश्री श्री श्री श्री श्री [*]
TRANSLATION. (Verse 1.) May the glorious religion of Jina be victorious, the religion of the lord of the three worlds, the unfailing criterion of which is the most profound doctrine of possibility!
1 Read of • Read "मुनिर्य. 1 Read षष्टिं वर्ष. "Band मंगलं.
Read मारव. Read • Read विष्ठाया.
- Read डामय:• Read दानायो '. • Read कमि: