SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 18 EPIGRAPHIA INDICA. (VOL. VIII. 6 शेषयामास विपक्षलोकं ॥ [२] दानं चेत्कथयामि लु6 धपदवीं गाहेत संतानको वैदग्धों यदि सा बृहस्पति7 कथा कुत्रापि संलीयते । क्षांतिं चैदनपायिनी जड. 8 तया स्पश्येत सर्वसहा स्तोत्रं बैचपदंडनतरव9 नौ शक्यं कवीनां कथं ॥ [३*] तस्मादजायंत जगदजयंत:' पु. 10 बास्त्रयो भूषितचारुशीला: । वैभषितो.' 11 जायत मध्यलोको रबैस्त्रिभिर्जेन वापव12 : ॥ [४*] 'यिरुगपदंडनाथमथ बुक्कणमप्यनु13 जौ स्वमहिमसंपदा विरचयन् सुतरां प्रथि14 तौ । प्रतिभटकामिनीपृथुपयोधरहारहरो 15 महितगुणोभवदुजगति' मंगपदंडपतिः ॥ [५] दा[f]क्ष16 ण्यप्रथमास्पदं सुचरितस्यैकामयस्मत्यवा17 गाधारममततं वदान्यपदवीसंचारजंघाल18 कः [*] धर्मोपन्नतरुः माकुलग्रहं सौजन्य संके19 तभूः कीर्ति मंगपदंडपोयमतनो20 जैनागमानुव्रतः ॥ [६*] जानकीत्यभवदस्य गहिनी 21 चारुशीलगुणभूषणोज्वला' । जा22 नकीव तनुवृत्तमध्यमा राघवस्य रमणी23 यतेजसः ॥ [७*] आस्तां तयोरस्तमितारिवग्रौ पु24 सौ पवित्रीकतधर्मामाग्ौ । जायानभूत्तत्र 25 जगविजेता भव्याग्रणीबचपदंडनाथः ॥ [*] इ. 26 रुगपदंडाधिपतिस्तस्यावरजस्समस्त27 गुणशाली । यस्य यशश्चंद्रिकया मोलंति दि28 वाप्यरातिमुखपद्माः ॥ [*] वृ॥ ब्रह्मन् भाळलि. 29 पिं प्रमाजय न चैह्मवहानिर्भवदन्या' 30 कल्पय काल राजनगरी तरिपृ. 31 थ्वीभृतां । वैतालव्रज "वर्ध्वयोदरतति 32 पानाय नव्यासृजा "युध्यायोध्यतयात्र33 वैरिरुगपक्ष्मापः प्रकोपीभवत् ॥ [१०] यात्रा. 1 Read जगज्जयंत:• Read भवजगति. 1 Read °णीज्वला. 10 Read aat. • Read यम्भूषितो. • Read °काश्रय • Read न्यायाम. 1 Read युद्धायोबत. • Read खमप'. • Read धमाकुख'. • Read निम्भदे.
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy