SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ 14 EPIGRAPHIA INDICA. 6 वर्णविततिगंभीर्यधैर्यप्रसूः । [२] तहंशाब्धौ सकलजनतानेचसं 7 पूर्णचंद्रो जात [:] की [र्त्ति ] प्रभवसदनं वैमयो वंशकर्त्ता ॥ यस्योदग्रे स्पुर- ' 8 ति सततं भास्वतीव प्रतापे नासीत्कंठैष्वरिमृगदृशां हारतारा[व]ळिश्रीः [Vol. VIII. [॥ ३*] तेना 9 अनि हिजनिकाय हितावतार[: *] श्रेयान्गुणैस्तनुभृतां मरुतामिवेंद्रः । वी10 राणीजगति कोमटिप्रोलनामा प्रत्यर्थिभूपतिभुजंगविहंगराजः । [४*] Second Plate; First Side. 11 शंभोरद्रिसुतेव पंकजभुवो देवी यथा भारती विष्णोरसागरसंभवेव सरितां प12 त्युर्यथा जाह्नवी । सूर्यस्येव सुवर्चला शशभृतः पुण्या यथा रोहिणी रूढा 13 कोटिप्रोलयस्य सदृशी भार्याक्रमांबा सती । [५*] उत्साहाचिदिवौकसां सुरत 14 रून् क्षीरोर्मिरेखा यथा पुत्रान्को मटिप्रोलयाहुणवती' सासूत पंचक्र15 मात् । अग्रे माचनृपालमुन्नतमथ श्रीवेमपृथ्वीपतिं पथाहोड्डयभू16 पमन्नयनृपं श्रीमज्ञयक्ष्मापतिं । [4] सत्येन सत्येन' पराक्रमेण रूपेण 17 बुध्या' च विराजतस्तान् । त्राणाय भूयोपि भुवोवतीर्णानूनं जनोमन्यत 18 पांडुपुत्रान् । [७*] अथ सकलबुधानामाश्रयः पालनाय चितितलमवती19 र्णः कंसमद्दव देवः । कलिसमयविदृम्यहस्युभूपा विरस्यन्वहति सकल20 पृथ्वीं बेमयक्षोणिपाल: । [ ८ * ] दृप्तानंतरराजभूरुहमहास्रोतोवहा Second Plate; Second Side. 21. निर्झरी मैत्रीसंगतराजकैरववनी संपूर्णचंद्रोदयः । माद्यन्मन्त्रे नृपा22 ललपवनो लेच्छाविकुंभोद्भवः श्रीमान् कोमटिवेमभूपतिरसौ वीरः 23 कथं वर्ण्यते । [2] रणशिरसि विचित्रं रायचेको लुगंडप्रकटतरक्तपाणक्षु21 'नगाचाः क्षणेन । सपदि वियति भिदंत्युहतास्तत्प्रतापप्रतिक्कतिमिनबिंबं 25 प्रत्यनीकचितींद्रा: । [१०] नित्यं 'तारुण्य दस्युरितकुचभरोदार वृंदा26 रनारीहेला संचारलीला सुभगसुरपुरप्रांगणारोहणा 27 य । च विंशाशजानामतिकरुणतया येन पूर्वापराणां [नित्यं ]" दा28 नातिदानव्रत सुकृतमहादाननिश्रेणिशिल्पं । [ ११* ] श्रीमत्काकेत वंश शेख रमणे29 रा वीररुद्रावृपात्पापैच्छनराधिपैरपहृता विप्राग्रहाराः कलौ । सर्व्वे ये30 न समुद्धृतास्तमनघं श्रीषेमपृथ्वीपतिं वीरं विष्णुपराक्रमं कथम 1. Read स्फुरति The metre requires a single instead of a double consonant after ft. • Read सत्त्वेम. ● Read 'स्फुरित' • Read बुजा. 1 Rend व्यक्त ? • Read যथा. • Read श्रौमस्काकति.
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy