SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ No. 20.] TWO GRANTS OF DHRUVASENA II. 295 37 तीयनामा परममाहेश्वरः श्रीध्रुवसेनङ्कशली सर्वानेव यथासम्बध्यमानकान्म म[*] ज्ञापयेत्यस्तु' व38 संविदितं यथा मया मातापित्री पुण्याप्य[]यनायः दुम्बरगहर[विनिग्ग तागस्तिकाग्र ()हार()[निवासिउ[च्य]39 मानचातुबिद्यसामान्यपाराशरस गोवाजसनेयसब्रह्मचारिब्राह्मणकुमारस्व[7] मि पुत्रब्राह्मण40 अग्निस्वामिने तथा जम्बूसरविनिग्गतायानकाग्र()हारनिवासि[उ]च्यमान[चा]तु बिद्यसामान्य कौशिकस41 गोत्रवाजसनेयसब्रह्मचारिब्राह्मणमहेश्वरपुत्रब्राह्मणसंगरवये मालव उच्चमा. नभु42 तो नवग्रामकग्रामपूर्व[दी] नि' भक्तिी]शतं यस्याघाटनानि पूर्वतः वराहो टकग्रामकट: दक्षिणतो 43 नदी अपरत: 'लमणपट्टिका उत्तरत: पुलिन्दानकग्रामककटः [एवमेतच्चतु राघाटनविशुद्ध भक्तीशतं 44 सोद्रङ्ग सोपरिकरं सभूतवातप्रत्यायं सधान्यहिरण्यादेय सदश[*]पराधं सोत्पद्यमानविष्टिक सर्वराज45 कीयानामहस्तप्रक्षपणीयं पूवं प्रत्तदेव ब्रह्मदेयब्र[*]ह्मणविङ्गतिरहितं भूमिच्छिद्र न्य[*] येन[*]चन्द्र[*]निर्ण[वक्षि]46 तिसरित्पर्बतसमक[*]लीनं पुत्रपोत्रान्वयभोग्य" उ[द] कातिसगर्गेण धर्मादायो निसृष्टः यतोनयो(च) रुचितया 47 ब्रह्मदेयस्थित्या गुञ्जतो: वषतोः कफयतोः प्रदिशतोर्वा न कैश्चिवार[*]सेध वर्तितव्यमागामिभद्रनप48 तिभिरय्यस्महङ्गाजैरण्येा अनित्य [*]न्यैश्वर्याण्यस्थिरं म[*]नुष्य स[*]. म[*] न्यञ्च भूमिदानफलमवगच्छद्भिर[य]49 मस्मह[*]योनुमन्तव्यः परिप[*] लयितव्यश्चेत्युतञ्च ॥ बहुभिर्वसुध[r*] भु त[*] राजभिस्मगर[*]दिभिः [*] यस्य यस्य यद[*] भूमस्त [स्य]" 1 Read "पयत्यस्तु. Read °यनायोदम्बर° and compare B., text line 41. The name of the donee is spaced out. It may have been filled in subsequently, or substituted for an eraseri longer name. • Read पूर्वसौखि. • Read लाय. • Read सीद्रा * Resdu. *Read °विष्टिकं. • Read प्रक्षेपणीय पर्व'. 10 Read °विंशवि. Read पौवान्वयभीग्यं. 1 Read भुखतो. " Read कर्षयती.. - Read रप्यमहंशजरन्या . 1s Read मानुष्यं. 1 Read °युक्तच. Read भूमिस्तस्य. 20
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy