SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ No. 9.] DHAR PRASASTI OF ARJUNAVARMAN. 121 = A-Text, 1. 59.-वयस्य । मारितस्य भुक्तास्य चैकमेव नाम । स्तोको बहुर्वापराधी उपराध एव । तसंभावय महाभागिनी पारिजातमचरीम । B. Text, 1. 60.-वयस्य । प्रेक्षख । एतत्तद्रविरथतुरंगमकान्तिसच्छायं मरकत. मण्डपम् । C.-Text, I. 63. . . . . वलयानीव मकरध्वज जयसि सक्षण'मध्यया । तामेव हन्त कुर्वनिर्जीवां भविष्यसि कथमिव ॥ १ ॥ D.-Text, 1. 63.-आर्ये । यस्मिन्वभावसुखदे सर्वकलासंगते दृष्टेपि । दीप्य' पोषधिरिव स दूरं दुर्लभी राजा ॥ १२ ॥ E-Text, 1. 64.-हा धिक् । एष निर्दयः प्रत्यक्ष एव कुसुमायुधो मां मन्दभागिनीं प्रहरति । तत्परित्रायता परित्रायतामार्या । ___F.-Text, 1. 65.-वत्से । समाश्वसिहि समाश्वसिहि । न खल्वेष कुसुमायुधः । तव हृदयवसभः खलु भर्तेषः । G. Text, 1. 66.-पार्ये । पयि वझमेपि परवरी जने कीदृशो वार वारमनुबन्धनिर्बन्धः । तदेहि । गच्छावः । H. Text, 1. 69.-मा कथमपि कोपीह देव्याः परिजनः संचरत् । तदाबासय कण्ठग्रहण त्वरित मेव महाभागां विजयश्रियम् । ____I-Text, 1. 70.-मया महाराजस्य . . . . . . . . . . लब्बा न पुनः स्त्रीत्यद्य यावहिनी विप्रलब्बा । पद्य पुनर्देव्या खयमेवोमिख्य सर्वमुपलब्धम् । पहं निमित्तमात्र' जातासि । पब्बो खामिनियोगस्यावश्यंकरणीयता । येनेव देवों वञ्चयितुमभ्यर्थिता तमेव महाराज देव्या नियोगेनोण्डियामि । J.-Text, 1.71.-एतत्तम्मरकतमण्डपम् । K-Tort, 1.72.-पम्पहे । कुत पावासी भहिन्या यस्था वनभो न्यानानवसेहवागुरानिपतितहदयहरिण एवं हिण्डते । L.-Text, 1. 72.-जयतु जयतु भर्ता । M. Text, 1. 73.-भतः । यैषामाकं हितीया' भटिनी त्वया पृष्ठं ददता रोषिता तिष्ठति • • • • • • • • • • N.-Text, 1. 74-एतत्कारणम् । एष ताडो ऽद्य . . . . . . . . . कर्णाभरणं देव्या धारितम् । पद्य खलु वसन्तलीलाविदग्धगोष्ठीमधुमत्तत्रवणयुग 1 For sanha (which is here written with the dental :) soe Pischel, $ 815. Hem. I.223. Hem. II. 192. •Pischel,196. •Hem. I. 29. Hem. IV.172. Hem.L81. • Hem. L.94 •Hem.I.35and 129.
SR No.032562
Book TitleEpigraphia Indica Vol 08
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1905
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy