SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ No. 21.) TWO FURTHER INSCPIPTIONS OF TAMUUSIDDHI. 153 TEXT. 1 Svasti eri-Tammusiddbâya tasmai yat-sainya-repayah [l*] Brahma-patma(dma). sprisas=sanke bhåvi-bh û-spishți-hêtavab (ll 1] Jayati vijayi-chåpah kshåļit aśêsha2 pápas-satata-madhura-lapaḥpråpta-vidya-kalapah [19] vitata-vitaran-apas-estru-maya durapaḥ praśamita-kali-tâpas-Tammusiddhi-kshamapab [ll 2] Udadhi-saya[na] bhajah 3 [Pa]tma(dmanabhasya nabheb kim=api nikhila-hêtur-jjatamwacharyya-patma(dma)m [1*) yad-abhajad-api sfishte pürrvam=@tasya drigbhyam-mfidu-kathing mahābhyâmemilan-Ônmilanâni [11] [3] Tasmad-A4 virabhuchcharâchara-ja[ga]n-nirmmána-nirsvaba kas-tasy=&ntas-chira-va sa-sambhfita-rajo vrittissa Patma(dmâ) sana) [19] yên& Sripati-talpa-pannaga-phana-ratneshtha bimba-spris srashtê5 rů bahavag-sabaya-vidha[y]ê sampadyamán iva 11 [4] Marichir=udagat-tasmad uday-adrêreiv=amsumân [lo] tataḥ Kaśyapa @tasmat prakasa iva nirggataḥ [ll 5*] Tasmaj-jagat-tritaya-mamga 6 la-ratna-dipas-chhandas-tanus-timira-kânana-dava-vahnih [1] dik-kalayðh kim=aparam vyavahara-hêtuḥ ko-py=&virksa vasodhadhipa-vamda-kandaḥ (11 6'] Tasmad=idam prathama-sambhrita-raja7 sabdaḥ půrnnð gunair-akhila-niti-patha-prayöktá (1) dôv8 Manus-sapadi gồptum iv=Âvatiropastan-mandal-antara-gataḥ purushaḥ purana) [11 7*] Ath-ânvayê tasya 8 babhûva rakshitekshitêr=udAras-Sagarð narêsvara) [*] chakâra yas=sågaram= atma-sambhavair=yya(sas)-sama[sht]êr=nnirapâyam=&srayam [ll 8*] Bhagirathas-tatrn babhůva divyam Sarasvatim yaḥ kshi9 tim=aninaya [lo] Válmikivat(vad) bhânu-kulasya kîrttyai sampadayitrirn? kavi kautukani [11] [9] Tad-anvayê Panktirathaḥ kramåd=abhat(bhud) bhuj-ápadândna chiraya raksh[i]ta (1") adânavå yêna krit-Amarava10 ti sa-dana-vå[] svairam-iyañ=cha medini [11] [10] Tasmád=utbhadbha)vati sma vikrama-dhanð Râm-abhidhânð Harir-yyas=samkb [y]& vinihatya rákshasa-patin svar-ggarvya-sarvyatkasham [1] devin BV 11 ar sabinah křišâm=iva kalâm=arkkam pravify=&nala suddhim prapya vinirggatâm punar=api sviksitya yatab purim (1|11] Abhût sutag=tasya Kus. Abhidh[&*]nô rájñaḥ kara-sparsam=&vâpya ya 12 sya [l*] Kumudva[ti] sa sarasaḥ prarûdha vikasvar-angi suchira[n=na]nanda | [12] Babhûvur=ullâsiti(ta)-kirtti-nirjjhara Raghôh kulê=smin babavaḥ kshamabhritab [1] divas-prithivyőr-api yair-nniyanti 13 bhi[renni]ramkuld niti-pathaḥ pravarttitaḥ [11] [13] Tat-kuld Kalikâlô-bhat Kávéri-tira-kpin=nfipaḥ [) yat-kéļi-yashți-tulitê Mêrau Vyatikpitá disaḥ 11 [14] Játô=sya va[m]68 Madhura[m] vijitya paschad-udañchan-Ma14 dhuråntak-Akhyab [1] (nistânta-mukt-ábharaṇaḥ prachandah Pandy-&mganah pråg-iva yas=chakara || [15] Jishsur-Andhrêshu yaḥ ksityâ purim Pottappi samjßitâm (1*] tatag=tat-pürvva-Chol-akhyah prakhyâta-bhaja-vikramaḥ [11 16] 15 Tasmin kuld samudapadyata Vetta-nama yag-Sakra-chôdita-gatêr aganeh prahartta (1°) prag =ôva yady-udagam[i]shyad-ushatbu (dbu)dh-&rchchi[b] paksha-kshayab kshitibbfitâm=api n-ábhavishyat [11][17*] Tad-va[m]śè Siddhi-bh úpålaḥ pålayâm=4 1 From inked estampages supplied by Dr. Hultzsch. 1.The syllable mod has been added below the line.
SR No.032561
Book TitleEpigraphia Indica Vol 07
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages522
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy