SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ 150 EPIGRAPHIA INDICA. [VOL. VII. 7 t Surabhê payôbhir-yyah pôshitaḥ prakriti-karapatâm upêtaiḥ [19] Sharttur addhvaram-amushya kim=atra chitram Sarvvasva-dånam=&pi visva-disam vijetub | 18] Ath-ábhavat Panktirathas-tad-anvayê bhuj-apada8 nêna chiraya raksh[i]tâ [] adanavå yêna ksit=Amaravati sa-dana-vå[ho] svairam= iyancha modini Il [9°] Tasmad=ntbhadbha)vati sms vikrama-dhanÔ Rám Abhidhânô Harir=yyas=samkh[y]& vinihatya rakshasa-patir bevar-gga9 ryva-sarvyankasham [1] devir svår sasinaḥ křiśåm=iva k alâmaarkkam pravisy=ânala suddhim prapya vinirggatâm punar=apisviksitya yatah parim || [10] Babhûvur=ullásita-kirtti-nirjjhara Raghôḥ kulê=smin bahavah 10 kshamábhpitah [1] divas-prithivyðr=api yair-nniyantsibhir-nnirankuśô nîti-pathah pravarttitaḥ || [11] Tasmin kule samabhavat Kalikåla-Chôļô viraḥ Kavêre tanayân-taținim vidhåtâ [] yat-kêļi-yashi11 parighattita-måtra eva Mêrus-chalan=vyatikaran haritañ-chakara 11 [12] Játo=AVA VÅmse Madhuram vijitys paschád=udañchan-Madhuråntak-akhya) [1] nitanta mukt-ábharaṇaḥ prachandaḥ Påndy-âmganaḥ prag=iva ya12 =chakára 11 [13] Jishộar-Andhrêshu yaḥ kṣitvå purim Pottappi-samjñitâm 007 tatas-tat-pûrvva-Chol-Akhyah prakhyâta-bhuja-vikramah || [14] Tasmin kula samadapadyata Betta-nama yas-Sakra-chôdita-gatêr=a[62] 13 nêh prahartta [lo] pråg=eva yady=aradagamishyad=*ushatbu(dbu) dh-ârchobih paksha-kshayah k shitibhsitâm=apin =bhavishyat || [15] Tad-varse Tilungabijja-nripatir-yyên=Öjjapuryyâm-asau chachat14 kirtti-patakayå tilakita-stambhah pratishthâpitab [1] yasy=&gre Garudan=nirikshya sahaja-anêhêna etd sthitê maddhyê-vyöma viļambatê dinapatiḥ prîyasetad-Adi kshaṇam [16] Tat-ku15 185 Siddhi-bhupala palayam-asa niêdinîm [lo] yadiya-dôh-pad-ayattam-artthi pratyartthi-jivitam || [17"] Anujanm=abhavat-tasya Betta-bh upah pratapaván (107 tasy=&pi jajôiré putrâs=tråtâras-sarap-artthi. 16 nam || (18) Dâyabhimô nặipas=tésháñ=jyêshthab kshôpim-apalayat [10] yat påpis=gâtrava-briņam kês-Akrishţi-kashảyitaḥ II (19°] Asyminujas sahaja-jitvara satva(ttva)-rasis-satru-kshitisvara-yasas-sibirámgu-råhuḥ [1] 17 &ri-Nallasiddhi-nripatirəyyam=upêtya kantan-dig-dakshina galita-kañchi-gun babhůva 11 (20) Tasy-Airasiddhi-nfipatis=sahajab kaniyan-dûran-nirasya kalima asya punaḥ-pravēšam [lo] rôddhum pravritta iva yaḥ prachuram ya19 fa[bo] evandik-aimasu sphatika-sála-nibham babanddha || [21] Asy-abhavann avani-mandala-rakshitaraḥ putr&s=traya[ho] sphurita-paurusha-bhushanâs=té [7 yair-anvitab prasavità euchiram vyarajat-tējómayair-iva nijai. 19 rennayanais=Tripôtrah 11 [22] Jy&y&n=&sham=Manmasiddh-isvaraḥ kshmi kshår-âmbhodhi-syma-símam sassa [°] nity-odañchad-yad.yasab-pañjar-Antar: vyyôma ddhyamam kökilatvam bibhartti || [23] Tan-maddhyamas tad ana Betta-npip-abhidhena20 -såntas-tapôbhir-avadhirita-bhoga-váñchhah [1] jyêshthê gatê divam=anakulam-dva rajyan-nikshiptavan-api kaniyasi Tammusiddhau || [24] Jayati vipple. bh übhřid-vamsa-janm& suvsittaḥ parichita-guna-gumpha 1 Them of my has a peculiar form; it looks as if it had not been finished by the engraver. * The length of the d of saddo is expressed by two signs. The akshara kra looks like ta, but apparently only owing to a fissure in the stone. • Read = dagamishyada, The sign for stands at the end of the preceding line. • Bead babandha.
SR No.032561
Book TitleEpigraphia Indica Vol 07
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages522
LanguageEnglish
ClassificationBook_English
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy