SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. (VOL. VI. 23 saubhAgya-yarnpana-vidhau katamaḥ samartthaḥ || [30] Vishvag-v&ji-khura-praharadaļita-kshoại-tala-próchchaladh-dha?i-dhyårta-nimiļit-akhiļa-digil dvandvapradôsh-agamo | ddt-i24 v=stipatiyasi muharriba svas-sardarlbhiḥ saman viråņ&m=abhisárapa vitanuté yat-khadge-yashtir=dvish&m || [31"] Sasvad=yat-samaw &vatára-pifuneshva Shanyams25 neshv=itas-taryyeshu 8V8-pati-prapåsa-chakitaḥ kshubhyanty=ar&ti-striya) | apy tah subhata-avayamvara-Iqrité mandara-malam=ito hastabhyam parigrihya naka26 vanitaḥ sajjibhavanty=ambare || [32] Yasmin=Hoysala-bhumipala-dharan-sämrajya simhasanád=&radhe satim atta-våranapatêr=yyadhdhå (ddha)ya púryv-&sanam sadya[b] 8va27 8va-kula-kram-agata-mahi-s&mrajya-simhâsan&t=pratyarttbi-ksbitipkļakair-api r anê valmikam=åruhyatd# 11 [33] Yasmin=dig-vijay-arttham=udyatavati prasthana - bhêri-rave 28 gar bhire sphatamuachcharaty=8vanibhřitev-anyeshu vårtt=aiva ka [*] darada Anga-Kaļiņga-Vamga-Magadbåg=Chóļ&a=tath& Málavab Påmøyaḥ Kerala-Gârijaraprabh fitayo=py=ajjbanti sadyo dhpi. . 29 tim II (34) Nyakkarêņa pitaḥ Sriya Kalachuri-kshatr-Anvayat-karshata yên aikens hi tûbarêna kariņa shashtir-jjita dantinám tam cha Brahma chamů patim gaja-ghat-430 yashtabdha-sainya hathadeyên=&bvair=api kövalairubhbha(bbhu)ja-bri(bhri)ta nirijitya rajyam hfitam || [35] Uchchhidya Jaitrasimhamdakshiņam=iva tasya Bhillamasya bhujam virêņa yềna labdhan Kuntaļa-des-adhi31 patyam-api # [36] SA cha samastabhavanasraya-briprithvivallabha maharajadhiraja-paramégvara-paramabhattårska-Dvåråvati paravaridhisvara YAdayakulambaradyu. 32 mapi-samyaktvachad&maņi-malaparolganda-kadanaprachamda-asah&yafura-ekamga vira SaniyArasidhdhi(ddhi)-giridurggamalla-chaladanka Ráma-ity-&di-samasta-prasasta-n & m Avali-vi33 rajamâna[ho] Srimat-prat&pachakravartti-sri-Vira-BallAla-dôvô Lokkigundi-nivesita vijayaskamdhkvárab Il @ Asti Svayambhaḥ Kratuk-abhidhanê grama Trikütésvara34 námadh@yah [1] Sivah samasta-kshitipala-mauļi-mapi-prabha-ramjita-ramya-pithah || [37] Tasya sthån-&charyyaḥ Kalamukh-Acharyya-samtati-prabhavab Sidhdhår(ddh&tichandrabhUshapapam35 ditadbv-Abhidho Seti munih 11 [38°] Tam Trikate varar devam lingais-taib sthåvarais-tribhihi jamgamêna samam yena chatubkūtēs varam viduḥ || [39] Satata-sarir-årdhdha(rddha)-sthita-Gauri-bhrisa-samgami36 dəvadhûshy=adya | Siva iva virajyamán yo bhâti brahmacharyyasthaḥ || [40*7 Yal=cha 11 Kula-saileshu chalatay-api maryyad&m=atipatatsu simdhusha cha satyam na Satyavákya-dvitiya37 nama parityajati 11 [41"] Anyatra kabya(vya)-nataka-Vatsyayana-Bharata-rajanity Adau 1 [n=ai]va kathå-sidhdhA(ddha)ntêshy-akhiļåshy=api yasya n=&sti samaḥ || [42*] Yêna cha || Âdfiéyéta kada Bend prooholhalad-d#76-; compare Kathdaaritadgara, 101, 291: gulpha-dagha-choMalad-dallau (kdrdgrid). • Compare Mr. Rice'. Insor. in the Mysore District, Part Il. p. 206, line 7, and, as pointed out to me by Prof, Kielhorn, Ind. Ant. Vol. XIV. p. 69, L. 18. • Bend chatuchkete.
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy