SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ No. 10.) GADAG INSCRIPTION OF VIRA-BALLALA II. 95 7 sy&sid=amkaḥ satru-bhayam karaḥ 11 [7] Aparesha cha tad-rajyar bhuktavatsy atha rajadu Vinayaditys ity=&sit=kramaśaḥ prithivipatih || [8] Eroyang Abhidhand sbhánenripati. 3 satasya ch=&tmajah gunair=ananya-sâmányaiḥ prakhyatah prithivi-taļ8 11 [9] Atha taey=&pi BallAla-Vishnuvarddhana-namakau abhatám-atmajanminâv Udayaditya9 paschimau || [10] Tējasvinsu bhdta-hita-pravrittau lôka-pajitau y&v=abhasayatâm visvar suryyl-chandramas&v=iva 11 [11] Rana-sirasi yêna balina gajapatim= Akramya nija-turangêņa [1] 10 vinipâtya Jagaddávam sapt-A[gar tasya ch-Spahfitam || [12] Tatr Agraje nijam råjyam-upabhuktavati kramat annjópichiram rajyam bubhujê Vishnuvardhdha(rddha)naḥ || [13] Y dedam-agraha11 riksitya samastam nijam sya-rajy-Arttham Achakrâm=ôchchamgi-prabhşitîn=anyân dvishad-debån 11 [14] Arabhya nija-nivåsåd -Beļvola-paryyamtam-akhiļam=pi vishayam | Akramya 12 yôna dhautar taraga-vapu) Krishnavêrņnayam [15] Yaḥ smäryyatê niyuktaih pratyapacharam nfipêshv=asâdhyataya | Paramarddidêve-nfipatêr-Hoysalamava13 dhåray-êti muhuh | [16] Yên-âgraharah kratavo mahanani shodaja anyány-api cha punyâni paunahpunyêna chakrirë 11 [17] Narasimha iti khyôtô jot14 geasy-&tmajo nripah yaaya varnnayitum n=aiva sakyanto madrifair-gganah 11 (18°) Tasya Srir-iva Daity-&reh Samkarasy-êva Pârvvati | Abid-Êchaladér Iti maha-dêvi kul-Odgata || [19] 15 Tên-api tasyam-atula-prabh&vô Vajrêêvar-Aradhana-labdha-rajyab jätab sutô dôr-yva(bba)la-chakravartti sri-Vira-Ballaļa iti prasidhdha(ddha)b 11 [20*] Madhyasthyên=ônnaty kamchana16 vibhavêna vibudha-svyatays yo jamgama iva Mêrurummahîbhfitâm=agranir jjagati 11 [210] Sim-&tikrama-bhfrör=atigambhirasya vipu!a-sat[t]vasya ! ratna17 karasya yasya cha na kô=pi lakshmivator-bhbhê (bbhé)dah II [22] Charitam Bharat-adinâm=api bhuvanê távad=eva bôdya(dhya)m=iha 18k-ottará na yâyad-drisyantê yasya sadha-gu18 nâh || [23] Vishnan nisargga-sidhdha (ddha)ń bhaktin yasy=&dya paśyatâm pumsim Prahrád-&di-kath api na vismayâya prakalpantd 11 [24] Tan-na tapas-tan-n-êshtam tan-na hutan tan=ns dånam-ast=ihaa 19 sakrin=na yêna vihitam dôéê kalê chs [p]trê cha || [25] Strishy=arbhbha (rbbha)késhu sudroshy-any&shyapi yêahu kåshuchij-jagati Bð Ssti na jand vidhatte yaḥ påpan yatra sasitari || [26] Shat-tarkka 20 kâvya-nataka-Våtsyâyana-Bharata-råjanitishu cha anyesha téshu têshu cha fåstrêshv=akhiļêshu yaḥ kusalaḥ || [27] Sarvvéshu darśanêshu cha bhuvi tårkkika chakravartting 21 yasyal n-aivosti prativadt vâdi-mada-dvirada-kbaarinah II [28] Sarvv-lyudh ajiva-purahsarêņa samasta-vidyaj-jana-vallabhêna Sastråņi sastraộicha yêna 18ké s&22 náthatâm=adya chiråd=gatâni || [29] Yan-nâmadh@yam=api visva-[vi]}&sinin am lokê vaikarana-karmmaņi sidhdha(ddha)mamtrah | tasys pragalbhs-vanita. kusumayudhasya 1 Originally bhaktig had been engraved, but the lower dot of the disarga seems to have been effaced.
SR No.032560
Book TitleEpigraphia Indica Vol 06
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1998
Total Pages482
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy