SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ No. 8.] LUNSADI PLATES OF SILADITYA IL 77 18 पातय , सबस[]न्द्रगुरिरेव गौरव[]त्यादरवता समभिलवचीवामपि राजसभी स्कन्धासना परममद इव बस्तदानासंपादनक्षपरतो ब स्तदानासंपादनववरतवै. बोम 240 रमन 14 खेदसुखरतिभ्यामन[T]यासितसत्व संपत्तिः प्रभावसंपायीलतपतिमतशिरोरबा - योषगुढ पादपीठोपि परावत्राभिमानरसानाखिति16 मनोहत्ति: प्रतिमेकां परित्वच्च प्रस्थातपोरणाभिमानेर प्यरातिभिरनासादित. प्रतिक्रियोपाय[:] छतनिखिलभुवनामोदविमलगुरुस18 हति)प्रसभविघटितसकलकलि[विलखित[मति: नीचवनाधिरोहिभिरगाव. रनामृष्टात्युबतहदयः प्रख्यातपौरपानकी-.. 17 शलातिशयगवतियविपक्षितिपतिललीलायंसाहप्रकाशितप्रवीरपुरष(:)प्रथमसंस्था धिगमः परममाहेश्वरः बी. 18 खरग्रहस्तस्व तमयस्तत्वादानुयातः सकलविद्याधिगमविहितनिखिलविद्वज्जनमन परितोषातिशय[:.] 'सत्वसंपदा त्यागौ। 19 दायेण च विगतानुसन्धानास माहितारातिषचमनोरयाचभङ्गः सम्यगुपलचिता नकशास्त्रकल[*] लोकचत्तित गहरविभागोपि परमभद्रप्रकतिरकत्रिमप्रत्रयविनयशोन विभूषणः समरशतजयपताकाहरणप्रत्य लोदग्रबाहुदण्डविध्वनित"निखिल21 प्रतिपक्षदर्योदयः स्वधनु प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डला भिनन्दितशासन: परममाहेश्वरः श्रीधरसेन22 स्वस्थानुजस्तत्वादानुद्यातः सच्चरितातिशयितसकलपूर्वनरपतिरतिदस्माधानामपि प्रसाधयिता विषयाण[t] मूर्तिमानिव 23 पुरुषकार: परिवगुणानुरागनिर्भरचित्तत्तिभिर्मनुरिव खयमभ्युपपत्रः प्रकृति भिरधिगतकलाकलापकान्तिमावि24 व॒तिहेत[*]कलङ्गकुमुदनाथ[*] प्राज्यप्रतापस्थगितदिगन्तरालप्रध्वनित" ध्वान्त राशि: सततीदि[त: स]विता प्रकृतिभ्यः प25 र प्रत्ययमर्यवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण विदधानः सन्धिवि. ग्रहसमासनिश्चयनिपुण: स्थानेनुरू26 पमादेशन्ददगुणहदिविधानजनितसंस्कारः साधूनां राज्यसालातुरीयस्तन्त्र-13 योरुभयोरपि निष्णात]: प्रकष्टविक्रमोवि क भिना यार J Read ध्याव:. • Read सख. 7 Read N. - Read शोभा. Read शाखातुरोववव. Read खसी. • Read गूढ. • Read नाश m Read चंसित. - Read "विक्रमीपि. - Read °सकां. • Read 'मानेर • Read चरित. Read सिव.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy