SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ EPIGRAPHIA INDICA. [Vol. IV. TEXT.I First Plate. 1ों खस्ति [1] विजयस्कन्धावारा[] खेटकवासका[त'] प्रसभप्रण तामित्राणां 'मैत्रकाणांमतुलबलसंपवमण्डलामोमसंसलाहारगतलब्धप्रतापा बतापोपनतदा नमाना2 नवोपार्जितानुरागादनुरतमौलभृत(:)खोबल[*]वाप्तराव्यत्रिय परममाहेखरयो भट[*]ळदव्यवच्छिवराजवङ्ग [*] मातापितृचरणारविन्द] प्रतिप्रविधौताशेष. 3 कल्मषः शैशवाप्रभृति खगहितीयबाहुरेव समदपरमवघटास्कोट नप्रकाशित 'सत्वनिकषस्तबभावप्रणतारातिचूडारबप्रभासंसक्तपादनखरश्मिसंहतिस्मकलस्मृतिप्रणीत ]मात्तसम्यक्परिपालनप्रजाहदयरखनान्वर्यराजशब्दो रूपकान्ति यंबुद्धिसंपद्भिः सारशशा[]द्रिराजोदधित्रिदशगुरुधनेशानतिशय[1]5 नः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषखकायंफल[:] प्रार्थनाधिका त्वंप्रदानानन्दितविहत्सुहृत्प्रणयिहदयः पादच[*]रीव सकलभुवनमण्डलाभोग6 प्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानविस्तजा वीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्र7 पलोभादिवाश्रितः सरमसमाभिगा[मि] कैर्गुस्सहनशक्लिशिक्षाविशेषपिस्मापिता-' ___खिलधनुईर: प्रथमनरपतिसमतिसृष्टानामनुपालयिता धर्मदायानामप[7]8 [कत्ता] प्रजोपघातकारितामुपलवानां दर्शयिता श्रीसरखत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमीपसंप्राप्तविमलपार्थिवत्री: 9 परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुद्यात: सकलजगदानन्दनात्यजत गुणसमुदयस्थगितसमग्रदिनण्डल: समरशतविजयशोभासनाथ10 मण्डलाग्रद्युतिभासुरतरामापीठोदुढ गुरुमनोरथमहाभ[*]र: सर्वविद्यापर[*]पर ___विभागाधिगमविमलमतिरपि सर्वतः सुभाषितलवेनापि सुखो11 पपादनीयपरितोष: समग्रलोकागाधगांभीर्यदयोपि सुचरितातिशयसुव्यक्तपर मकल्याणस्वभाव[:] खिलीभूतशतयुगनृपतिपथ[वि]शोधनाधिगतो. 12 दग्रकीत्तिः धर्मानुपरोधोव्वल"तरीकतात्य॑सुखसंपदुपसेवानिरूढधादित्यहितीय नामा परममाहेखरः बीशीलादित्यस्तस्यानुजस्तत्वादानु 1 From Dr. Haltzscli's impressions. • Read वंशा. 1 Rend विज्ञापिता. - Read धीज्य. • Expressed by a symbol Resd सख. . Read भासुरतरांसपोठीढ. Read मैचवाचाम. • Read मार्ग.. Read कोर्वि: ..
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy