SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 46 EPIGRAPHIA INDICA. [VoL. IV. 130 [तस्म[मर्थ्यादतया 'महत्वगुरतो रखाकरत्वादपि । क्षुभ्यत्यंबकलंककाषतनुः 131 [र]खभावस्तुलानाप्रोड(T]सुरमूर्तिनाखिलजगत्सेव्येन येनान्वहं । [३३*] नित्या लंकृतसत्प[धी] 132 [बुध जनप्रार्योदयोभीष्टदो भानामतुलप्रतापमहिमव्योप्ताखिलच्यातलः । विश्वं 133 लो[क]मनखरैर्बिजकरैः पनाकरबंदयन् श्रीध्वीखरभूपतिबिजयते भूमंड [३४] माता तस्य महीयसम्मुरतरच्छायेव संसविनामिष्टा स्वाददती सती भग135 [वते वे]दांतवेद्यात्मने । श्रीधाने नवखंडवा[ड]विदितं 'प्रोल्याटिदेशे मुदा - विश्वस्य क्षितिमंड136 लस्य तिल[क] शाले]यसंशोभितं । [६५"] नागव्योमेंदुरूपप्रमितशकशरमेष संक्रांतिकाले 137 पुस्खे पुण्य प्रवीणा विविधफलकुलालंवतं ग्रामवर्य [*] श्रीपीठस्थाय शवछु138 [तिनिकरशिरोवतिने माधवाय प्रादाहोंकक्षितीशप्रियतरमहिषी विष्णवे जायमां139 बा । [६६"] शकवषंबुलु ११०८ गुनेंटि मेषसंक्रांतिनिमित्तमुन श्रीपिठापुर सुन 140 श्रीकुं[ती]माधवदेवरकुं बोलुनाटिलोनि नवखंडवाड पनियेडि जर गृह141 क्षेत्रारामसहितमुगानखं[ड]सुत्रु श्रीमन्महामंडलेश्वरवेलनांटिकुलो B.- South Face. 142 तुंग्गराजेंद्रचोडयराजुल कोकुलु श्रीमन्महामंडलेखरकुलो143 तुंग्गममगोकराजुल महादेवुलु जायमदेवुलु हविवस्वर्चना144 यमुबित्त्यनैमित्तिकमासोत्सवसंवत्सरोत्सवाव॑मुबु गीतवृत्तवाद्यादिवि. 145 "विधबोगार्खमुंगानाचंद्राकसुगानिचिरि । तत्र स राजराजप146 रमखरो राजपुरंदरः परममाहखरः श्रीगोंबभूपप्रिय147 तनयममधिगतसकलशासनयः' पृथ्वीवरदेवमहीपाल: खंडितवि148 रोधिमंडल: प्रोलुनाटिविषयवासिनी राष्ट्रकूटप्रमुखान्मकुटुं.. 149 बिनम्बं[*]न् समाहय मंत्रिपुरोहितसेनापतियुवराजदौवारि150 कादिसमक्षमित्थमानापयति [*] अम्ममात्रा जायममहादेव्या प्रो 1 Read महत्व. Read सत्पथी. • Read °यञ्छौपृथीवर. 5 Read प्रीखांटि. 7 Read भोगा. • Read शास्त्रनयः पधौवर. • The anusodra stands at the beginning of the next line. - Read व्यामा • Read वर्षबुलु.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy