SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 304 EPIGRAPHIA INDICA. (VOL. IV. 2 jagatas=srashţ& Svaya[]bhus-tataḥ 1 jajõe månasa-sunur-Atrir-iti yaq=tasmân= muner=Atritag=8ômo vam(sa). 3 karas=sudh-amsu()r=udital Srikantha-chädmaṇiḥ 1(11) [1] "Tasm [&*]d=&sit Sudhasa tér-Bbudho budha-notas-tataḥ | jatah. 4 Purûrava nåma chakravartti sa-vikramah ICH) [2] Tagm[8]d=&yur Ayushồ Nahushahi Nahush&d=Yayati-chakraya5 rtti varsa-kartta Tataḥ Pr[a Johisaḥ (1) Pr[a]chisât= Sainyay&tich 1 Sainyayêtêr-Hayapatiḥr-'Haya- , 6 patês=8&[rvva]bhaumah Sårvvabhaum&j=Jayashnaḥ | Jayasên&n=Mahabhaumaḥ 1 Mahâbhaums7 d-Aisanakaḥ [1] Aisanak&t=Krödhånanaḥ [l*) Krodhánanad=Dévakih | Dêvakê Richukaḥ | Richukad=Rikshakaḥ [1] Bi8 kshakån=Mativaraḥ 18 satråyôga-yaji Sarasvatinadl-nathah Tatah Kártyá(tya)yanah | Kártya(tyayananNila) [*] 9 Nilåd=Dushyanta) | Tat-sataḥ Årygå i 7Ganga-Yamuna-tire yad avichchhinnam nikhaya yüpån=kramasaḥ | kfi. 10 två tath-Isva(bva)mödhån=náma Mabákarmma-Bharata itiyorlabhataḥ(ta) (11) [3] Tato Bharatâd=BhimanyuḥBhumanyôs=Suhôtraḥ [1] 11 Su[ho]tråd-Dhasti | Hastind Virôchanaḥ | Virochankd-Ajamilah Ajamilât= Samyaraṇaḥ | Samvara[na]sya Second Plate; Pirst Side. 12 Tapana-sutâyås=Tapatyås=cha Sudhanvi Sudhanyanaḥ Par[i]kshit I Parikshitó Bhimasênah | Bhimasênåt-Pradi13 panah Pradipanas-Chantanubs [1] Śartanôr=Vvichitraviryyah [1*] Vichitravirygåt-Pandurajaḥ | 'Putrás-tasya cha Dha14 rmmaja-Bhim-Â[r]jjana-Nakula-Sabadêvåḥ [1*] pamchêndriyavat pańcha syur vvishaya-gråhiņas-tatra 11 [4*] Vțittami 15 10Y8]n=&dAhi vijitya Ká(khá)pdava-math8 gåņdivina Vajriņam yaddhe Påsapat-Åstram=A[n]dhaka-ripôg=ch=Alábhi Dai. 16 [ty&]n-baha[n]="Indr-årddhasanam=adhyaróhi jayina yatKalikây-Adik&n=hatvå svairam=akari 17 [vam sa-vipina-chché(chchhê)dah Kurd [8]í vibhoḥ (II) [5] tatô= rjjunad-Abhimanyuḥ | Abhimanyo[ho] Parikshit [1] 18 Parikshito Janamêjayaḥ | Janamêjaye[t] Kshêmukaḥ Kshêmukan= Naravkhanah Narava. 19 hana[6-Cha]tånikaħl | Satånskåd=Udayana) Tataḥ param tat-prabhritishy avichchi(chchhi)nna-santâneshv=Ayodhya-simha 1 According to the Vydia-fikshd, visarga is dropped before a group of consonants the first of which is a sibilant, even when the second consonant of the group is a sonant letter, and this rule, according to Dr. Lüders, is generally observed in South Indian manuscripts. * Metre : sloks (Anushţubh). . Here the names of Para and Janamējaya sre omitted; the Koramelli plates of Rajaraja I., II. 5 and 6 have : tataḥ Purtriti chakravartit itató Janamejayó=fvamedha-tritayasya kartı[d*] tataḥ Prdchitaḥ • Read patih I. Read kér-Ribhukah 1 Ribhuldda, Read Oparah satt raydga.. Metre: ÅryAgiti; the same verse in the Korumelli plates, 11. 9-11, Compare also above, p. 231, verse 4. . Read wdch-Santanu. • Metre : Upagtti; the Koramelli plates, 1. 14, have the word dryyd,' an Åryd verse,' before this verse 70 Metre : Serdülavikridita; the same verse in the Koramelli plates, 11. 15-17. 11 Read abahd. Indr. 12 Readsdch-Sata
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy