SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 282 EPIGRAPHIA INDICA. [VoL. IV. 5 यस्यांश: शिर[सा] 'गुणप्रियतया नूनं धृतः शम्भुना । [३१] तस्मादिका सनपरः कु[मुदावलीनान्दोषा6 वकारदलन: 'परिपूरिताश: । ज्योत्स्नाप्रवाह इव दर्शितशुद्रपक्षः' प्रापर्तत क्षितितले क्षितिपा7 लवंश: ॥ [४*] अभवदतुलका[न्तिस्तत्र [मुतामणीनां गण इव यदुवंशी दुग्धसिन्धूयमाने । अधिग8 तहरिनीलप्रोब्लस[व]ायकत्रीरशिथिलगुण[सं]गो भूषणं यो भुवीभूत् ॥ [५*] उदृत्तदै त्य] कु9 'लकन्दलशान्तिहेतुस्तत्रावतारमकरोत्पुरुषः पुराण: । तदंशजा जगति []]गय 10 भावास्तुं[ग] इति [क्षि]तिभुजः पृथिता' वभूवुः ॥ [*] क्षितितलतिल कस्तदन्वये च क्षतरिपुदन्तिघटोजनिष्ट' र. 11 हः । [त]मनु च सुतराष्ट्रकूटनामा भुवि विदितोजनि राष्ट्रकूटवंश: ॥ [*] तस्मादरातिवनिताकुचचारुहार12 नोहारभानुरुदगादिह दन्तिदुर्गः । एकं चकार चतुरन्धुपकण्ठसोम क्षेत्र य एतदसिलांगलभि[व]दुर्ग: [॥ ८*] 18 सस्निग्धां घनपत्रसंचयकत[च्छयां मनीहारिणीमूढीदारफलां समाश्रितजन शान्तिव्यपीहक्षमा । 14 यचालुक्यकुलालपालवल[य]दुत्व'" लक्ष्मीलतां सिक्तां दन्तिमदाम्बुभिः" स्थिर पदासक्तिं स्ववंशेकरोत् । [*] 15 तस्म[*]दपालयदिमां वसुधा पित[व्य]:. श्रीकृष्णराजनृपति: शरदभ्रशुभैः । यत्कारितेखरए16 हैवसुमत्य[नेक] कैलासशैल[नि] चितेव चिरं विभाति] ॥ [१०] गोविन्दराज इति तस्य विभूव" [नामा मू. Second Plate; First Side. 17 नम्म [भोगभरभंगुरराज्यचिन्तः । आत्मानुजे निरुपमे विनिवेश्य [सौम्य [स][माज्यमीखरपदं शिथिली I Read गुचप्रिय. • Read प्रावर्तत. • Read अघिता बभूवुः. • Read चतुरन्ध्युप. n Read 'दाम्बुभिः Read परि. - Read प. कुख.in corrected by the engraver trom कुखा. 'दन्ति is corrected by the engraver from दान्ति. . Read चमा. 10 Read 'सवाल. WRead बभूव.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy