SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ No. 20.] SEMRA PLATES OF PARAMARDIDEVA. 161 41 म । कश्यपगोत्रहि । देवशर्मपुत्रचौ । 'पाल्हू कस्य पदार्थम् । 'वसिष्ठ गोत्रहि । हरिपुत्रदि । सुभंकरस्य' पदाईम् । पाणिनिगोत्रपं । महाणंदपुत्रपं । सबंधरस्य पदमेक42 म । पाणिनिगोत्रपं । महाणंदपुत्रपं । नारायणस्य पदमेकम । कश्यपगोत्र । जाडुपुत्रठ । [देवदत्त स्ख पदमेकम । वसिष्ठगोत्रहि । कामपुत्रहि । [थे?]डू. 43 कस्य पदमेकम । कायनगोत्रहि । मधुसूदनपुत्रहि । वछराजस्य पद ‘मेकम । भार्गवगीचचौ । गागूपुत्रचौ । मुभंकरस्य पदमेकम । भामांवगोत्रचौ । []-- 44 पुत्रचौ । यत्रधरस्य पदमेकम । भार्गवगीचचौ । सीहडपुत्रचौ । विद्या धरस्य पदमेकम । गौतमगोत्रहि । 'भवणसामिपुत्रहि । देल्हणस्य पदमईम [] कुत्सिगो45 हि । सीलमपुत्रद्दि । वाकस्य पदार्थम । भरहाजगोत्रहि । हरि पुत्रहि । माधवस्य पदाईम । शाहित्यगोत्रदि । तीकवपुत्रहि । प्रामदेवस्य पदचतुर्थान्सः' [1] तथा 46 भ्रातृवासुदेवस्य पदचतुर्थान्मः' । तथा भ्रातृदि । गोविंदस्य पदचतुर्थान्मः' । तथा भावद्दि [*] केशवस्य पदचतुर्थासः' । भार्गवगोत्रहि [*] विष्णुपुत्रहि । वासुदेवस्य प47 दाईम ॥ । गार्म्यगोत्रद्धि । 'परसुरामपुत्रचौ । लक्ष्मीधरस्य पदाईम । भार्गवगोत्रबि । महासाणपुत्रचौ । वाल्हेकरव पदाईम । उप मन्युगोत्रहि । ब्रह्म48 पुत्रहि । वाववस्व" पदाईम् । भार्गवगोत्रदि । "महाशम्महि [*] देवर्षेः पदाईम । कश्यपगोत्रहि । भोगादित्यपुत्रहि । "रिषः पदाइम । उपमन्युगोचहि । "रिषि49 पुत्रदि । विश्वरूपस्य पदाईम । गौतमगोत्रत्रिलोचनपुत्रहि । नामदेवस्य पदाईम । कश्यपगोत्रहि। "गोविदपुत्रहि। मधुसूदनस्य पदाईम । शाण्डि Alha looks like Alala. • Read कायण. Read चतुर्थांश:10 Read fr. • Read चषे:* Besd मधुसूदनस्व. 't looks like बु. • Read भंकरस्थ. # Dele it:. " Probably रावस. " Read अषि. s Read भंकरस्य. Perhapa भुवयसामि. Read पर. Probably महाशर्मपुष. Bend गीविन्द.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy