SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 160 EPIGRAPHIA INDICA. [VoL. IV. 32 कृष्णात्रेयगोत्रदि है । दामोदरस्य पदमेकम । मांडव्यगोत्रहि । भास्करपुत्रहि । गाल्हेकरम पदार्थम । कश्यपगोत्रहि । नारायण33 पुत्रचौ । वामनस्य पदाईम । 'शांक्वत्यगोत्रहि । "रिषिपुत्रदि । जाल्डेकस्य पदाईम । कश्यपगोत्रचौ । पाल्हणपुत्रचौ । देहुलस्य पदाईम । कश्यपगोत्रहि । देव34 व्रतपुत्रहि । वासुदेवस्य पदमेकम । कश्यपगोत्रहि । माल्हेपुत्रचौ । देवदत्तस्य पदमेकम । परासरगोत्रहि । श्रीधरपुत्रहि । रामस्य पदमेकम । कौण्डि35 ख्यगोत्रद्धि । देल्दूपुत्र(१)चौ । 'पाल्दूकस्य पदमेकम । (एक ।) वसिष्ठगोचहि । श्रीधरपुत्रहि । रोल्हूकस्य पदमेकम । कश्यपगोत्रहि । नाटपुत्रहि । गङ्गाधरस्य पदमेकम । प. 36 रासरगोत्रहि । नाहिलपुत्रहि । देऊकस्य पदार्थम । वत्सगोत्रहि । गोल्हेपुत्रहि । हरिशर्मण: पदाईम | गौतमगोत्रहि । कनसामि पुदि । जैतेकस्य पदचतुर्थान्सः' । गौ37 तमगोत्रहि । कदूपुत्रची | महिंदखामिनः पदाइम | कृष्णात्रेयगोत्रदि । माल्हापुत्रहि । लक्ष्मीधरस्य पदाईम । कष्णात्रेयगोत्रहि । · माल्हा पुत्रहि । पीथूकस्य पदाईम । चन्द्रा38 त्रेयगोत्रहि । जाडुलपुत्रदि । मनोरथस्य पदाईम | कश्यपगोत्रहि । वामनपुत्रहि । नारायणस्य पदार्थम । 'वधुलगोत्रहि । वराह पुत्रचौ । रील्हेकस्य पदाईम । गौ• 39 तमगोत्रद्दि । कनसामिपुत्रवि । लाखूकस्य पदचतुर्थान्सः । गौतमगोत्रहि । महिंदस्वामिपुत्रहि । पजूनस्व" पदचतुर्थान्सः" । गौतमगोत्रहि । महिंदखामिपुत्रहि [1] गोविंद 40 स्य पदचतुर्थान्मः" । वत्सगोत्रहि । कोकापुत्रहि । वासुदेवस्य पदाईम । कृष्णात्रेयगोत्रहि । "विखरूपपुत्रहि । रोसडस्य पदाईम । कौनगोत्रहि । सोलपुत्रद्दि । वाछस्य पदाई. - Read सांकृत्य. • Read कौखिन्ध. 7 Read चतुर्थीश:• Read पजनस्य. - Read ऋषि. * Árnd looks like Alha. • Read बन्धुल. 1 Read चतुर्थीम: - Read पराशर. • Read पराभर. • Read चतुर्थीय. - Read विसरूप.
SR No.032558
Book TitleEpigraphia Indica Vol 04
Original Sutra AuthorN/A
AuthorE Hultzsch
PublisherArchaeological Survey of India
Publication Year1896
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy