SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 280 EPIGRAPHIA INDICA. [VOL. III. न 238 न्वयभूर( वृत्तिमासाद्य वर्धते । [११३] चिदंबरावधानी च 234 श्रीमान् 'वरदुभहजः । कौसिकान्वयवानापस्तं[बि] हत्या235 धंयांचति । [११४*] पात्रेयवंशजो रामावधानी याजुषोत्तमः [1] 236 जगबाथकुमारोयमर्च क्षेत्रमिहाप्तवान् । [११५*] कौशिका237 न्वयजी रामचंद्रमसुतोश्रुते । श्रीनिवासहिजोप्ये[क] . 238 क्षेत्रं याजुषिकोत्तमः । [११६*] श्रीमानगस्त्यविबुधीप्यर्धव. 239 तिमिहायते । अर्धत्तिं कोडवीटिरामलिंगबुधोन240 हीत् । [११७*] आत्रेयगोत्रज: सर्वनाथो दीक्षितशेखरः । [4]241 वृत्तिं समासाद्य ऋशाखी' धनदायते । [११८*] येते' सर्वे हिजथे242 ष्ठाः पूर्वी ग्राममुत्तमं । 'श्रीकुर्नाटककुल्यायास्तीर[स्थ]243 तरुशोभित । [११८] भत्तिं विना सर्वदेवदायसमन्वितं । क244 पटाजोलेसहितं तिरुतुवलयान्वितं । [१२० *] मटप्परयुतं कीळेक245 हिप्पळसमन्वितं । कारकुच्चामधयुक्तपंचमावुसमन्वि[तं ।] [१२१*] 246 तत्तहित' स्तितश्रीमहामनांकितसीमकं । स्थितं दक्षिणवाहि. 247 न्याः कुल्याया: पश्चिमे तटे । [१२२*] कारकुलः पूर्वनीचवाटिकाया248 स्तु पूर्वतः । सर्वमान्यतया लब्धा जयंत्याचंद्रतारकं ॥ [१२२*] Seventh Plate. 249 प्रामदेवतकु कोनि विडिचिन क्षेत्र पर्ध । 260 श्रीवेंकटपतिरायक्षितिपतिवर्यस्य 251 कीर्तिधुर्य्यस्य । शासनमिदं सुधीजनकु252 वलयचंद्रस्य [भू]महेंद्रस्य । [१२४*] वीरकटरायोक्ता प्रा263 ह पौवस्मभापतेः । कामकोटिसुती रामकविशा254 सनवाङ्मयं । [१२५*] श्रीवीरणाचायंवरेण्यपौतो वरा255 युतार्यो गणपार्यपुत्रः । सूत[*]लिखवेंकट256 रायमौलेः पद्यानि अद्यान्धथ शासनस्य । [१२६] दान257 पालनयोर्मध्ये "दानात्थेयोनुपालनं । दाना()त्वर्ग258 मवाप्रोति पालनादच्युतं पदं [॥ १२७*] वदत्ता[*]हिगुणं पुवं 259 परदत्तानुपालनं [*] परदत्तापहारण खदत्तं निष्पलं" I Rend वरद. • Read एते. • Read कारकुर्चा 9 Read पीची. • Read वीशिकावयवानापस्तम्बी तया'. I Read धक्कासी. • The five letters श्रीकुर्नाटक are written on an emeore. Read कर्णाटक. - Read तत्तहिच स्थित. . Read रायीच्या. 10 Rnd aनायो. ॥ Read निय.
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy