________________
190
EPIGRAPHIA INDICA.
[VoL. III.
12 यच्छिष्यताप्तमुक्तेन स चंद्र[गु]तश्शुश्रूष्यते म सुचिरं 18 वनदेवताभिः ॥ [४] वंद्यो विभु वि] न [क]रिह कौण्डकुन्दः कुन्दप्रभा14 प्रणयिकीर्तिविभूषिताश: । य[य]रुचारणकरांबुलचंचरी16 कश्चक्रे श्रुतस्य भरते प्रयत[:] प्रतिष्ठाम् ॥ [५] बंधी भस्मकभस्मसाक16 तिपटुः पद्मावतीदेवतादत्तोदात्तपद[:"] स्वमंत्रवचनव्याहृतचंद्र17 प्रभः । प्राचार्य्यस्म समन्तभद्रगणभृदोनह काले कलौ जैनं वर्म स18 मन्तभद्रमभवद्र' समन्ताझुडु: [६] • चूणि © यस्यवंविधा वा19 दारंभसंरंभविāभिताभिव्यक्तयस्तय: © वृत्त © पूर्व
पाटलिपुत्रमध्यनगर भरी मया ताडिता पश्चामाळवसिन्धठ
विषये कांचीपुर वैदिशे [*] प्राप्तीहं करहाटकं बहुभटं 22 [विद्यो] स्कटं संकटं वादाी विचराम्यहबरपते शार्दूलविक्रीडितं ॥ [७*] 23 पवटुतटमटति झटिति स्फुटपटुवाचाटधूर्जटेरपि निहा [*] वादिनी स24 मन्तभद्रे स्थितवति तव सदसि भूप कास्थान्येषां ॥ [८] योसौ घाति
मल 25 विषालशिलास्तंभावलीखण्डनध्यानासि: पटुरहंतो भगवतमी
स्य प्रसा[दी]कृतः । छावस्यापि ससिंहनन्दिमुनिना नो चेत् कथिं] वा शि. 27 लास्तंभी राज्यरमाग[मा]वपरिघस्तेनासि[ख] ण्डो घनः ॥ [*] वक्रग्रीव28 महामुनेशशतग्रीवोप्यहींद्रो य[य]जातं स्तोतुमळं वचोबळ
मसो किं भग्नवाग्मिनज । योसौ शासन[]वताबहुमती डीवक्रवादिग्रहग्रीवीस्मिनथशब्दवाच्यमवदद्मासान् [स]मासेन षट् ॥ [१०] न व स्ती
वं तत्र प्रसरति कवींद्राः कथमपि प्रणामं वजा दौ] रचयत प82 रबंदिनि मुनौ [*] नवस्तोत्रं येन व्यरचि सकळाईप्रवचनप्रपंचा
स्तम्भावप्रवणवर[स]न्दम्भंसुभगं ॥ [११] महिमा स पावकेसरिगुरोः परं 34 भवति यस्य भक्त्यासीत् । पद्मावती सहाया विलक्षणकदर्थनं कर्तुं ॥
[१२] सु35 [मतिदेव]ममुं स्तुत [ये]न वम्मुमति[स]प्तकमाप्ततया कृतं । परिह36 तापथतत्वपथार्थनां सुमतिकोटिविवतिं भवातिहत् ॥ [१३] उदेत्य सम्य
ग्दिशि 37 दक्षिणस्या कुमारसैनी मुनिरस्त[मापत् [*] तवैव चित्र जगदेकभानो38 स्तिष्ठत्यसौ तस्य तथा प्रकाश: ॥ [१४] धम्मात्यकामपरिनिर्वृतिचारचिन्तधि[The MS. reals - P. K.)
" Read वादिनि *[The MS. does read - F. K.)
• Read वाग्मिव्रजम्.