SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ No. 15.] GANAPESVARAM INSCRIPTION OF GANAPATI. 11 काकतिवंशजानां नरेखराणां कुलराजधानी [*] अं धावनीमंडनमाकोंडनामाभिरामं नगरं धरिचा। [*] तत्र स्थितः प्रोलधराधिनाथः खबाहुवीर्य__ण धरां ररक्ष । यस्य प्रतापज्वलने समन्ताच्छत्तक्षि-1 तीशाशलभा बभूवुः ॥ [५*] केचिन्मत्तेनगुंड]वरिक्षतिमतः ख16 न नि:खंडिताः केचित्तलपदेववहनहयं युध्धा17 जिरे त्याजिता: [*] केचिदूरमपोहिता: समरतो गो18 विंददंडेशवत्केचित्स्वखपदेषु येन निहिताचो19 डोदयझेशवत् ॥ [६] तस्माबोलनरेशामुप्पलदेव्या' बभूवतः पुत्रौ । रिपुनृपमदेभसिंहो [क]- . द्रमहादेवभूप[ती] ख्यातौ ॥ [*] पितुः परोक्षे वसुध[t] शशास रुद्रक्षमाभृगुवनैकवीरः । यस्य प्रता28 पोल्बणदाववडिः प्रत्यर्त्यिपृथ्वीशवनं ददाह ॥ [] उभ24. टानि पुराणि येन कथयंत्यापूर्य तत्तन26 'नैस्तत्तना[म]भिरोसंगानगरे निर्मापिता वा28 टिकाः [1] किंच खेषु कृतेषु तेष्वथ पुरष्वापूर्य नू27 बैजनैः श्रीरुद्रेवरसंनया विरचिता: प्रख्यातदे28 वालयाः ॥ [*] पोषणैस्तोषणैईडैः पालनैरुपलाल29 नैः । संवर्जिताः प्रजा येन पित्रेव धरणीभूता ॥ [१०] दिवं 30 गते रुद्रनृपे बभार भुवं महादेवविभुर्बिनेशु: [*] प्र31 तापभाना[७]दिते यदीये तेजांसि भानामिव भूप तीनां ॥ [११] तस्मान्महादेवमहामहीशाहय्यांबिकायाम33 भवप्रभावान् । सर्वसहासर्वधुरीणपाणि: कुलप्रदीपो गणपत्यधीश: ॥ [१२] यस्योन्मत्तगजेंद्रगंडविगलहानांब-: 35 दृष्टिभुते त्वंगत्तुंगतुरंगनिष्ठुरखुरैः कटे] तथा36 नेकथा' [*] युत्क्षेत्रे रिपुहस्तिमस्तकगळन्मुक्तौघ[बी]जाक37 ते जाता: "किर्तिलताश्शशांकविशदा वेल्लंति दिग्भित्तिष ॥ [१] निन[भु] IRead युद्धा J Read 'छबु. - Rend निष्वहिता:• The amurodra stands at the beginning of the next line. 5 The awarvara stands at the beginning of the next line. • Read 'सत्तबाम. 7 The anwendra stands at the beginning of the next line. • Read 'बबहानानु, Read चा. 10 Read कौर्ति
SR No.032557
Book TitleEpigraphia Indica Vol 03
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages472
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy