SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 226 L. 10. स्तदनु यस्य 11. 12. 13. EPIGRAPHIA INDICA. -V -- । गोविंदवत्सपदि चिंतितमा [व] सिद्धास्तेनेति नाम स दधौ चरि तार्थमुचैः ॥ ८ ॥ राजा" साध्वसिकः" ततः परमभूद्य: "स्मा [द्र ]णे युध्य तस्तस्यासी रिपुदंति । साधुः साधुरयं तवासिरमरैः स्वस्थैरिति स्ना (ना)घित भवन्नसाध्यसिनः करोति यदि वा तेनेतिनामा नृपः ॥ ८ ॥ भाभिधाननृपतिः प्रथितो aftari - 2. ——— ॥ ११ ॥ श्रीमान्ंजनरेश्वरः समभवत्तस्यावृपग्रामणीर्थः सौभाग्यसुधासरित्परिक्षी [क]पावधी[न] मर[दुर्गा ] रम मदाविलो 14. - [ 25 ॥ १२ ॥ पद्माकरी" नरपति: प्रव (य) भूष तमायुक्तः पदा[ति] गजवाजिरथेरनेके । दानानि योभ्युदयध -- संग्रामभूष्वभिमुखो रममात्यधावन्धनं न ि नाम व (ब)भार सार्य ॥ १ ॥ देवतीति ततः चितो घरामंडलीतरः । सम[स्तलो ] 5. TEXT OF THE INSCRIPTION C. 20 I. 1. [भी] दानभूमितिल [दान) हिरा वैश्यवस्था वरवरधान्यधनादि सम् संपूज्य यः प्रवरविगणं प्रहर्षात्" शहदावल मौर्य कुलप्रदोषः ॥ २० ॥ यक्षिन्यासति [भी] -~ -- महनीयकीत पंग्बंधदोनविकला न जना व (ब) भूवुः । बमहोसवपरंपरया जनानां धर्मार्थकामफल सिरिडिताभूत् ॥ २८ यः प्रीणयत्यमृतगंधसुगंधमालापाच[] 3. प्रचुरदीपविचित्रभक्ष्यैः । देवग्रहद्दिजगुरून्पृ (न्पि) तृगोग्निमुख्यान्गोविंदराजनृपतिः स सुखी सदा स्तात् ॥ २८ ॥ कर्पूरकुधनाधिपकई मेन कस्तरिकाजलविमिश्र (वि)[स] पंदनेन । 4. आदौ विलिप्य शिवविप्रगुरूनुदारः पश्चाद्दिलेपनविधिं स्वयमन्वतिष्ठत् ॥ ३० ॥ यः पांथसार्थगुणविप्रभुजिक्रियार्थ दीनान्धवकलस्य चतिः । सर्व [च] 1. Metre, Sardalavikridita. 19 Read कनत:. 20 Read. [:1 Metre, Vasantatilaka. * Metre, Indravajri. - कार नृपतिर्व्व (ब) विद्यशिष्यैर्व्विद्याविनोदनिरतैः परितोतिपूर्ण ॥ ३१ ॥ यमपैरप्यशक्यं प्रवरवसुमतीदेशभोगाधिरूढै विष्यत् यच्य तुच्छी पदधतः (पद्मनामा । अत्यु[चं] Metre, Sardūlavikrilita. 24 Metre, Vasantatilakà. 2 This sign of visarga was originally omitted. 28 From an impression taken by Mr. Cousens. Read 2 Metre, Vasantatilaka; and of the four next versas. Read २८. 30 Read
SR No.032556
Book TitleEpigraphia Indica Vol 02
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherArchaeological Survey of India
Publication Year1894
Total Pages596
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy