SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 134 THE INDIAN ANTIQUARY [ MAY, 1918 - यस्य खलु सुघटितपात्रसंविधानेषु षोडशमहादानेष घटीयन्त्रवदनियन्त्रणैश्वर्यसलिलनिधावावृत्तिमधिगतेषु परिवहमाणेन दानपयसासमन्ततोऽखिलभुवनकेदारान्तरधन्त यशाकलमसन्ततयः। यस्याशास्यप्रवृत्तेभुजविजयरमाचारु वेण्या कृपाण्या राजन्यै न्यभूमौ रभसविदलितैरन्ध्रितं चेन्न बिम्बम् । व्योमाकारे कटाहे विमलतरयश पूरपूर्णेऽवतीर्णो मार्ताण्डो नूनमहां मणिमयघटिकामानपात्री भवेस्किम् ।। पीत्वा दानपयांसि यस्य जलवस्तत्सेकरूढं तृणं चर्वित्वा मरुतो वशेन गमितं नाकोकसां नैचिकी। व्याकीर्ण दिवि तत्करीषशकलं सम्प्राप्य च स्वर्द्धमा विख्याति त इमे भजन्ति नियतं विश्राणनश्रेयसीम् ।। कदाचनकविबुधगायकवहासिकवन्दिवृन्दारकानवद्यविद्यापरीक्षणविनोदकल्पितकालक्षेपः सततवन्दनागतसामन्तनिकुरुम्बकराम्बुजयुगलीमुकलीकरणलक्षणीयराजभावः प्रेष्यमुखप्रेषित्तवनायुजवाजिवारणाविविविधोपदावलोकनमात्रकृतार्थितपरपार्थिवगणो महत्तरमणिमयकातपत्रमण्डलीप्रवर्तितावर्तसम्मिलत्साम्राज्यकलशाम्बुधिफेनकलिकायमानाभ्यां सकलभुवनसच्चरणसन्दोहल(?)यशोमरालिपक्षपालिकासमरसाभ्यां धवलचामराम्यामुपवीज्यमानो, विनय इव विग्रहवान्, विनम्भ इव विलोचनगीचरः, सदार(?)इव सचेतनः, राशिरिष रामणीयकस्य, समाहार इव सद्गुणानामुडवखनिरिवाबाम्बिकामादसम्पदा नयनोपहारो नरसमहीनायकस्य, विश्रमस्थानमिव विश्वम्भरायाः, निदर्शनमिव नीतिदाशिनाम्, आधार इवौदार्यस्थ, रजनिकरकुलप्रदीपः, स राजराजपरमेश्वरो राजनाथकपिमिदमवादीत् ।। स्वावु शौरिकथालापसुधापूरप्रणालिका । कृतिः कृतिजनमाह्या भवता क्रियतामिति ॥ सोऽयं कविस्तदनु शोणगिरीन्द्रसूनु.. राज्ञागिरं नरपतेरवतंसयित्वा । चम्पूप्रबन्धमजहत्सरसोक्तिबन्धं वक्तुं समारभत वाग्विभवानुकूलम् ।। विस्तारिणी व्यासमुखोक्तिपूरा स्कयां गृहीत्वा कथयामि पुण्याम् | अम्भो नयन्ती पृथगापगानां कुल्योपभोगाय कुतो न भूयात् || । सोमवल्ली योगानन्दं नाम प्रहसनम् ॥ अस्ति खलु परेन्द्रामहारनायकमणे : सामवेदसागरसांयात्रिकस्य अष्टभाषाकवितासाम्राज्याभिषिक्तस्थ बल्लाल - । रावनिकटकविकुलगर्वपर्वतपवेः नागण्णकविनागकेसरिणः श्रीमतः कविप्रभोः पौत्रः पुत्रः श्रीराजनाथदेधिकस्य । प्रमाण्डभाण्डपिचण्डमण्डलितविजयडिण्डिमखचण्डिम्नः श्रीकण्ठागमशिखण्डमण्डनमणेः श्रीडिण्डिमप्रभोसहित्रः श्रीमाभिरामनायिकास्तनन्धयः सभापतिभद्वारकभागिनेयः श्रीडिण्डिमकाविसार्वभौम इति प्रथितविरुदनामा सरस्वतीप्रसादलब्धकवितासनाथः श्रीमानरुणगिरिनाथः । तेन कृतेन सोमवालीयोगानन्दनाम्ना प्रहसनेन सभानियोगमनुतिष्ठामि । • नरेन्द्राग्रहार' इति पाठान्तरम् । 'मनुगण्डाग्रहार' इति च । 'बल्लालरायकटककविकुलपर्वतनाम्नः कविनागकेसरिणः श्रीकविप्रभोः पौत्रः पुत्रः राजनाथदेवस्य ' इति पुस्तकान्तरे पाठः। सभापतिभधारकाचार्य' इति पाठान्तरम् ।
SR No.032539
Book TitleIndian Antiquary Vol 47
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages386
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy