SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 276 THE INDIAN ANTIQUARY [DECEMBER, 1915 Yakshavarman in his Chintamani reads जातेविति गम्यते. Hemachandra also reads अत्र safara toza Brihadvritti II, 2, 106. The authors of the Kalika, in explaining the vartika स्वारुकर्मकाच on Panini भाडोयमहनः I,3,28, remark: भायच्छते पाणि । भाहते शिरः। स्वाङ्ग चह न पारिभाषिकं गृह्यते । किं सहि स्वमङ्गस्ताङ्गं तेन इह न . भवति । आहन्ति शिरः परकीयमिति । The Nyasakāra says :- नात्र पारिभाषिकं स्व जगृह्यते भद्रवं मूर्तिमत् स्वाङ्गमिति किं सहि स्वमंगं स्वांसमिति आत्मीयमगमित्यर्थः D.C. Ms. 34 of 1881-82, p. 68 (5). Sakatayana says that he accepts this view and t the uses the two separate words in his sütra in order to avoid the ambiguous compound fata thug : यंघ्नः स्खेंगे वा(चा ) आइपूर्वायमेतेम लस्तहो भवति । कर्मण्यसति | स्खे आत्मीये चांगे कर्तुः कर्मणि। ........... स्वांग इति समासे प(पा)रिभाषिक प्रतिपत्तिः स्थाहित्यसमासः। Amogh. I, 4, 59. Hemachandra follows Såkațâyana thus :. भाजो यमहनः स्वेने च। स्वाङ्ग इति समस्तनिर्देशे पारिभाषिकस्वाङ्ग-प्रतिपत्तिः स्थादित्यसमस्ताभिधानम् Brihadoritti III, 3, 86. Lotus turn to the two following sutras of Pâņini :पोगयुवतिस्तोककतिपयगृष्टिधेनुवशावेहष्कवणीपवकृत्रोत्रियाध्यापकधूर्तेआतिः II, 1, 65. प्रशंसावचनैश्च 1,1,66. On the latter sútra the Katika says : रूढिशब्दाः प्रशसावचना गृह्यन्ते मसल्लिकादयः The Nyåsa kåra explains : विप्रकारा हि प्रशंसाशब्दाः ॥ केचिज्जाविशब्दाः परपदार्थे प्रयुज्यमानाः प्रशंसामाचक्षते । सिंहो देवदत्तः ॥ केचितुणशब्दाः गुणसंबंधेन प्रशंसाबचना भवंति । रमणीयो मामः । शोभमानः) पाक इति । केषिवृद्धिशादा मतलिकादयः ॥ तेषां प्रसव पायः । तदिह वचनमहणात् प्रचंसाबामेव ये वर्तते ते गृह्यते कदिशब्दाः ॥ गोप्रकांडमिति ॥ धोभन[] प्रशस्लो गोरित्यर्थः ।। बोगविभागो असंवहार्यः ॥ यदि पूर्वयोग एव प्रशंसावचना गृोरन् । सहा संदेहः स्वात् ॥ किं पोटादिनिर्वचनमहणं प्रत्येकमपि संबध्यते । भय प्रस()सबैवेति ।। पोटादिभिध संबभ्यता (जूनवा).तस्पर्वावैरपि समासः स्यात् । D.C. Ms. 33 of 1881-82 p.24 (6). In this passage the Nyåsakâra says that Påņini does not combine the two sutras into une because the term would have caused ambiguity. Sakata yana 800epts this view and, dispensing witin the terni , coins a new phrase waarsē, which is not open to the above objection, and writes his one sutra in lieu of Påņini's two thus : पोटाबुपतिस्तोककतिपवगृष्टिधेनुवशावेहष्कयनीप्रवकृत्रिवा-बापकधूर्तप्रशंसाकडेतिः and explains the new phrase thus - पञ्चसाकमा मतनिकायः भाविष्टलिंगाः। ते गामतालिका । भन्धमताधिका। .......... ............... | कामहपादिह न भवति । गौः रमणीया । गौः शोभना । Amogh. II, 1, 73... . Mahabhashya IV, 1. 64. RAimogh. 3,27.
SR No.032536
Book TitleIndian Antiquary Vol 44
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages424
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy