SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ OCTOBER, 1914.) JAINA SAKATAYANA, CONTEMPORARY WITH AMOGHAVARSHA I 205 JAINA SAKATAYANA, CONTEMPORARY WITH AMOGHAVARSHA I BY PROF. K. B. PATHAK, B, A.; POONA The Amoghavritli is the oldest commentary on the sittras of the Jaina grammarian Sakatayana. Prof. Kielhorn1 thought that the Amoghavritti was later than the Chintamani, a different and smaller commentary on the same stras by Yakshavarman. That this view not correct will be obvious to Sanskrit scholars who will carefully study the introductory praiastis in both, which I quote below. श्रीमपंचगुरुभ्यो नमः || श्रीवीरममृतं ज्योति स्वादि सर्ववेदसा ।। शब्दानुशासनस्येयममोघा वृत्तिरुच्यते ॥१॥ अविननष्टप्रसिध्य(भ्यर्थ मंगलमारभ्यते ॥ नमः श्रीवर्द्धमानाब प्रबुद्धाशेषवस्तवे । येन सब्र्य संबंधाः सार्वेण सुनिरूपिताः ।। शब्दी वाचकः भों वाच्यः तयोः संबंधो योग्यता अथवा शब्द आगमः | अर्थः प्रयोजनं । अभ्युदयो नि[] शमलवोः संबंध(धाः) उपायोपेयभावः(वाः) ते येन सर्वसत्त्वहितेन सता तत्वतः प्रज्ञाविता | तस्मै परमात्वमहिमा विराजमानाय भगवते वर्द्धमानाय षडपि द्रव्याण अशेषाणि अनंतपर्यायरूपाणि साकल्येन साक्षात्कर्वते नमक स्वपस्कारः। एवं कृतमंगलरक्षाविधानः परिपूर्णमल्पमंथं लघूपायं शब्दानुशासनं शास्त्रमिदं महाश्रमणसंपाधिपतिभंगवानाचार्यः शाकटायनः प्रारभते । शब्दार्थज्ञानपूर्वकं च सन्मार्गानुष्ठानं ।। क भी। .............................................हल् ॥ १३ इति वर्णसमाम्रायः क्रमानुबंधोपादानः प्रत्याहारयन शास्त्रस्य लाघवार्थः ।। सामान्याश्रयणाहीप्लुतानुनासिकानां महणं । Amoghavritti. समियः। श्रियं कियाः सर्वज्ञज्ञानज्योतिरनश्वरीं । विश्व प्रकाशयषितामणिश्चितार्थसाधनः ॥ १॥ नमस्तमम्प्रभावाभिभूसभूयोसहेतवे । लोकोपकारिणि(मे) शब्दब्रह(स) हावशात्मने ॥ २॥ स्वस्तिश्रीसकलज्ञानसाम्राज्यपदमाप्तवान् । महाश्रमणसंपादिपतिर्यः शाकटायनः ॥३॥ एकः शब्दांबुधि बुद्धिमंदरेण प्रमध्य यः। सयशःश्री(श्रि) समुह विश्वव्याकरणामृतं ॥४॥ स्वल्पमंथं मुखोपायं संपूर्ण यदुपक्रम। शब्दानुशासनं सार्वमर्हच्छासनम(व)स्परं ॥५॥ . इटिटा न वक्तव्यं वक्तव्यं सूत्रतः पृथक् । संख्यातं नोपसंख्यानं यस्य शब्दानुशासने ॥६॥ तस्यातिमहती(सी) वृत्ति संहत्येवं लपि(घी)यसि(सी)। संपूर्णलक्षणा वृत्तिर्वक्ष्यते यक्षवर्मणा ॥ ७॥ मंथविस्तरभीरूणां सुकुमारधियामयं । शुभूषादिगुणान् शाने संहरणोचमः॥८॥ शब्दानुशासनस्वान्वर्थावाधिसामणि()रिदं । वृत्तेमं(4)थप्रमाणं [-] पदसहवं निरूपितं ॥९॥ इंद्रचंद्रादिभिश्शाब्दैवदुक्तं शब्दलक्षणं । तदिहास्ति समस्तं च योहास्ति न तत्कचित् ।। १०॥ गणधानुपाठयोर्गणधासून लिंगानुशासने लिंगगतं । भोपादिकानुणादी शेषं निःशेषमत्र वृत्तौ विदयात् ॥११॥ बालाबलाजनोप्यस्या वृत्तेरभ्यासवृत्तितः। समस्तं वाग्मयं वेत्ति वर्षेणैकेन निश्चयात् ।। 1 Ante, Vol. XVL p. 24. - Read विद्यात्.
SR No.032535
Book TitleIndian Antiquary Vol 43
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages344
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy