SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY [MAROH, 1913. 29 30 ---बदासीताखिलमुपलेषैः पूरयित्वा गभीरम् । ..समतलमुखगम्बं प्रांगण सेन कांतं म[सृण सरशिलाभिः कारितं वंधयि[स्वा ] [२] वीरभ[] सुतः [ख्यातः] सूचधारोच चंडसिव | विन्धकमेव सर्वज्ञो वास्तुविधा [म] ---[i][] [2]न निम्मितमिदं मनोहरं शंकरस्य भवनं समंडपम् । [सर्वदेवमवचारुतोरणं स्वर्गखंडमिव वेधसा स्वयम् ॥ [1] गंगाधरवरभवने करणिकथीरुकसतेन भक्तन । भ[कि]ब[ते ]वं सुगमा प्रशस्तिरिह धीरनागेन । [१] बावच्छं[भो]-- -वनसुरनदीचंद्रलेखापतित्वं बावलक्ष्मीर्मुरारेरुरसि विलसति चोसते कौस्तुभं च । गायची याव[दास्ते सततमुपनता प्रेयसी वमपोन्ते कैलासाकारमेतस्पतपतु भवनं हर्षदेवस्व तावत् ।। [१] अ.•हसः शंभुः कथं कालस्व गोचरः। हनिर्माणकाल[स्त] यथावृष्टी निवभ्यते ॥[७] संवत् ११३] भाषाढशुदि भोःप्रासादसिद्धिः ।। 66 || जातेदानां सहसे चिगुणनबबुते सिंहराचौ [ग]तके शुक्ला वासी[] था] शुभकरसहिता [सोमवारेण तस्याम् । भादिष्टः शंभुनासो ध्रुवममलपदं दित्सुना शुद्धसत्वं लब्धा वैदेहभावं शिवभवनमभिप्रास्थितोयलटोय ||56 1[1][८] स्वस्ति । संवत् १०३.भाषाशुदि १५ निरुद्धबधालब्धासना[नां] 34 चाचैव लिख्यते । महाराजाधिराजश्रीसिंहराजः स्वभीगे सूनकूपकहाशके सिंहगोष्ठं । तथा पहवडकविषये चैकलककेचानकपी। सरःकोहविषये कण्हपालिकामेवं भामाश्चतुरश्चंद्रांकशिखरोपरि [स्व.....भ] 35 गवते श्रीहर्षदेवाय पुण्यहनि श्रीमत्पुष्करतीर्ये स्नात्वा सपनार्चनविलेपनोपहारधूपदीपपलयाचोसवार्थमाशशांकतपनार्णवस्थितेवच्छासनत्वेन प्रददी । तथैतडूाता श्रीवत्सराजः स्वभोगावामजयपुर].. 36 ये कामखातमाममवाच्छासनेन । [स]पा श्रीविग्रहराजेन शासनवत्तमामवयमुपरिलिखित[मा]स्ते। तथाश्रीसिंहराजाम[जो] श्रीचंद्रराजश्रीगोविन्दराजौ स्वभोगावाप्तपावडकविषये | वर्भकक्षविष[ये]... 37 यासंख्येन स्वहस्तांकिसशासनौ ग...]डके पाटकायं पलिकामामी भक्त्या वितेरतुः। श्रीसिंहराजीबासाभ्यश्रीधंधक: खाकूपविषये स्वभुज्यमानमरप[]पामं स्वा[म्ब नुमतः प्रदत्त वा ] .......) 38 हिला[स्मजः] श्रीनवनीराजः स्वभुज्यमानकोलिकूपकमानं भत्तया हर्षदेवाय शासनेन दलवान् ।' तथा समस्त श्रीभम्मह[ वेश्या ] शाकंभयों लवणकूटकं प्रति विशोपकमेकं दत्तं । तथोतरापथीयोडाविकानां [स]... 39 घोटकं पात धम्म एको पत्तः पुण्यात्मभित्तानि देवभुष्यमानक्षेचाणि यथा | महापुरिकायां पि[प]लवालिकाचं निम्बडिका[मा ] मेदर्भटिकाक्षे[च] मरुपल्लिकायां [झा][क्षेचंह] लाटभे[9]......... 40 ... [क]लावण[ पढे] सेक्यकक्षेचं तथाचैव विहलिकानं[वि.]सोमके वृहदलमिति ॥ स[ व्वा ]नेसान्भावि[नो] भूमिपाला[भूयो भूयो याचते रामभद्र: । सामान्योयं धर्मसमर्नृपाणां काले काले [पा ]लनीयो भव[वि.] ||[१९] 1 Road बंधविस्वा. 58 Reud eft ; bat this offends against the meter. The composer of the incription obviously meant it to be read Chandasi. - Eoad ब्रमणोन्ते. # Read Moravaa. "Haro a lotus flower is engraved." Read M orai. " Bestore it to तृतीवा. .Rnd °सस्व. - Rond लकवा. • Rand 'लब्ध'. aasand °विषवे. " Band बयासंस्बेन - Rad निम्बाडिका. • Rand वृशाल.
SR No.032534
Book TitleIndian Antiquary Vol 42
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages400
LanguageEnglish
ClassificationBook_English
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy