SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY [FEBRUARY, 1911. . ] जीयावोऽकळं कासी परषादीभकेसरी ॥२४॥ अनंतवीर्यदेवोफि.विद्यानंदादयस्तथा। जयंतु कुमतध्वांतप्रणाशनखरांशवः ॥ २२ ॥ कवित्वादिगुणोपेता वाग्वधूव( 4 )रदा मम । मल्लिषेणमनींद्रस्य भूयाद्भयावहानां ।। २६ । विपुला हागणद्रेण सत्तभाषांत सम्मलेः । पुराणं तीर्थकतणां श्रेणी(णि )कस्य पुरोदितं ॥२७॥ क्षेत्र कालस्त था तवं प्रमाणपुरुषः सह। चरितं च महति (ने) स्वां (प) पुराणं पंचधा विपुः ॥ २८ ॥ तदेव पदबंधेन मयेह पुनरुच्यते ।। जिनसेना (ग्य)शिष्येण मल्लिषेणेन सूरिणा ||२९ ॥ कश्यमाने पुराणेऽस्मिन्काले [ यत्र] तु ऽभवन् । स कालः कथ्यते पूर्व तन्मानं च समासतः ॥३०॥ The concluding prasasti श्रीमूलसंघेजितसेनमूरिजिनेद्रधाबरचारुचंद्र [.] राजेंद्रमौलिमविचंबितांत्रिीयादईषागनपारदृश्वः (वा) [॥१॥ शिष्योगजः कनकसेनमुनिस्तदीयश्चारित्रसंयमतपो.--. मूर्ति [:] दूरीकृतज(स्म )शराह(व लिमोहपाशी जातः कषायतिमिरामाणिप्रेमींद्रः [॥२॥] शिष्यस्तदीयो [ जि] नसेनसूरिडभव भत्र्यांबुजचंडरोधिः। ह(ध्वस्तांगजोपास्तसमस्तसंगो जिनोक्तमाग्गोचरणकनिष्टः[ठः] [ तस्यानुजस्सकलशारू पुराणवेदी नि [:] शेषकमनिचयेंधरवाहदक्षः। आसीत् समस्तविबुधागणीन(न)लोक(के) विख्यातवानिह मुनींद्रनरेंद्रसेनः[॥५॥] श्रीजिनसेनसूरितनुजेन कुदृष्टि मतपदिना गारुडमंत्रवाइसकलागमलक्षणतर्क दिना। तेन महापुराणमुदितं भुवनयवर्तिकीर्तिना प्राकृतसंस्कृतोभयकवित्वधृता कविचक्रवर्तिना [॥५॥] सीय श्रीम(म गुंद नानि नगरे श्रीगनधर्नालये स्थिरवा श्रीकविचक्रवत्तियतिपः श्रीमलिषेणाह्वयः । संक्षेपात् प्रथमान(नु)योगकथनं व्याख्यानि(न्वितं शण्वतां भव्यानां दुरितापहं रचितवानिशेषविद्यांबुधिः [॥६॥] वर्षकविशता होने सहने शकभभुज [:] [1]. सर्व[ जिद वस्सरे ज्येष्ठे सशुक्के पंचमीदिने [॥७॥] अनादि-तत्समाप्तं त(तु) पुराणं दुरितापहं। जीयादांचंद्रताराके विदग्धजनचेतसि [॥८॥] मयात्र बालभावेन लक्षणस्यागमस्य वा। यतुद्धतं विद्धं च धीमतः शोधयन्तु रन(तत्)[॥९॥ द्विसहस्रं भवेढूंथप्रमाणं परिसंख्यया। महापुराणशास्त्रस्य कलितस्य कविचक्रिणा [॥१०॥] आनंदामृतवापिकाक्रु(कृ)तमहाक्रीडामरालाकृति [:] स्रोतारं भववारिधी भ(भ)मभृतां [भा] स्वस्पुरैः संस्तुतः। श्रीसिद्धार्थधरेस्व(श्व )पधिपकुला(लः) शास्त्रस्य सी (शी)ता(सां)गुको वागी [शो] विधाषितांघ्रियुगलो वीरो जिनः पानु वः [॥११॥ • The MS. has a before off which does not suit the metre. • This is the same as Mulgand in the Gadac talikd of the Dharwr District " Read कलितं instead of कलितम्य. स्रोतारं may be a mistake tor श्रोतृणाम्.
SR No.032532
Book TitleIndian Antiquary Vol 40
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages388
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy