SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 146 THE INDIAN ANTIQUARY EMAT, 1911. TEXT. First Plate. 1-3| स्वस्ति । श्रियै भवंतु वो देवा (1) ब्रह्म श्रीधरशंकराः । सदा विरागवं (1)2-सो ये (1) जिना जगति विश्रुताः ॥ १ शाकंभरीनामपुरे पुरासी (1) च्छीचाह3-मानान्वयलब्धजन्मा । राजा महाराजनतांन्हियग्मः ख्यातोवनी वाक्प (1)4-सिराजनामा ॥ २ नङ्कले समभूत्तदीयतनयः श्रीलक्ष्मणो भूपतिः। स्त (1)-- 5-स्मात्सर्वगुणान्वितो नृपवरः श्रीसोभितात्यः सुतः सस्माच्छीवलिराजना6-मनृपतिः पश्चात्तदीयो महीख्याती विग्रहपाल ईत्यभिधया राज्ये पितृभ्योभवत् ।। छ" 7-सस्मात्तीवमहाप्रतापतरणिः पुत्री महेंद्रोभवत्तज्जाच्छीभणिहिलदेवनपतेः श्रीजें-- 8--द्रराजः सुतः । तस्माहुर्द्धरवैरिकुंजरवधप्रोत्तालसिंहोपमः सस्की धवलाकृता"-- 9-खिलजगही आशराजो नृपः ॥ ४ तत्पुत्रो निजविक्रमार्जित महाराज्यप्रतापोहयो" 10-यो जग्राह जयश्रियं रणभरे व्यापाय सौराष्ट्रिकान् । शौचाचारविचारदानवसतिह11--लनायो 20मह (1) संख्योत्पादितवीरवृत्तिरमलः श्रीअल्हणो भूपतिः || ५ अनेन राज्ञा जनविश्रुते (1) 12--न (1) राष्ट्रोडवंशजवरा सहलस्य पुत्री | अन्नल देवििित कीलविवेकयुक्ता (रामेण वे जनकजेव वि13-वाहितासी ।। ६ आभ्यां जाताः सुपुत्रा जगति वरधियो रूपसौदर्ययुक्ताः (I) शस्त्रैः शास्त्रै। प्रग (1) 14--ल्भाः प्रवरगुणगणारत्यागवन्तः मुशीलाः | ज्येष्ठः श्रीकल्हणाययस्तवनु च गजसिंहस्तथा की (1)15--तिपाली (1) यवन्नेत्राणि शंभोत्रिपुरुषवदथामी जने वंदलीयाः [*]10मध्यादमीषां परि Second Plate-First Side. 16-बारनायो टेष्ठाऽगजः क्षोणितले प्रसिद्धः । कृत कुमारो निजराज्यधारी 17--श्रीकल्हण सर्वगणरुपेतः। [.][८] आभ्यां राजकुलश्रीभाल्हणदेव (1) कुमारश्रीकल्ह-- 18- देवाभ्यां राजपुत्र श्रीकात्तिपालस्य प्रसादे इत्तनलाईप्रतिवहादशमामाणि ।। 19--ततो राजपुत्रश्रीकीर्तिपालः | सं. १२१८ श्रावणववि ५ सोमे || भये श्रीनहूले सास्वा धो0.. 20--तवाससी परिधाय लिलाक्षतकुशप्रणयिनं दक्षिणकरं कृत्वा देवानुनकन संतl (1) व.... 21--हलतमतिमिरपटलपाटनपटीयसो निःशेषपातकपंकप्रक्षालनस्थ दिवाकरस्य 22--पूजां विधाय (1) चराचरगुरुं महेस्वरं नमस्कृत्य (1) हलभुजि होमवव्याहतीत्वा नलिनी23--दलगतजललवतरलं जीवितव्यमाकलय्य । ऐहिकं पारविक घ फलमगीकृत्य स्वपुण्य-- 24. यशोभिवृद्धये शासनं प्रयच्छति बथा|श्रीनहलाईग्रामे (1) श्रीमहावीरजिनाय नहलाइ-- 25--द्वादशनामेषु पाम प्रति द्र२ हौ द्रम्मी पनविलेपनदीपधूपोपभोगार्थ (1) शासने 26--वर्षे प्रति भाद्रपदमासे चंद्रार्कक्षितिकाल यावत् प्रवृत्ती महलाईमाम | सूजेर हरिजी [1]. 27--कविलाडं । सोनाणं । मोरकरा | हरवंदं [[*] माडाड | काणसवं । देवसूरी | नाडाड [I] मउवडी । 28--एवं पा० १२[1] एतेष वावशमा सर्वदापि अस्माभिः शासने इत्ती । एभिमिरधुना संवत्स-- 29-411 (1) लगित्वा सर्वदापि वर्षे प्रति भाद्रपदे दातव्यो । अत: मर्ड्स केनापि परिपंथना न कर्तव्या । 30-अस्म;ो व्यतिक्रांते योन्यः कोऽपि भविष्यति [I] तस्याहं [वै] करे लनो न लोप्य"मम शासनं ।। षष्टिव 1--सहस्राणि स्वर्गे तिष्ठति दायकः । आच्छेत्ता चानुमताच तान्येव नरकं वसेत् ॥ बहुभिर्वसुधा • Read ब्रह्म' • Read नहूले. - Read पतिस्त° In Read शोभिता" 11 Read Ceglar ___URead इत्य - Read 15 Rules of sandhi violated w Read धवलॉक. 7 Read गच्छी पाश', and mark violation of suindhi. - Read "मार्जित 19 Read पोदयो° Read मझन्स' 1 Read पाहणी; and here, again, observe the wrong randhi for which the metro shows the author to be responsible. ॥ देवि is wrongly used for देवी which would have offended against the metre. "Read वंदनीयाः4 Read ज्येष्ठों. 29 Read कृतः * Read केल्हणा. ar Read °बद्ध » Road 91:. - Read अयेह. So Read धोत'. 1 Read बहल'. as Read महेश्वर. Is Read दया. * Lead पाराधिक as Read च. - Read 'मंगी.. म Read कालं. WRead प्रदत्तो. » That is TAT. - Read 'दाप्यस्माभिः, 1 Resd सरं. ** Read vas • Read °स्मदंशे. - Read यं. 40 Read "मंता. "Road नरकं. - Read बहु
SR No.032532
Book TitleIndian Antiquary Vol 40
Original Sutra AuthorN/A
AuthorRichard Carnac Temple, Devadatta Ramkrishna Bhandarkar
PublisherSwati Publications
Publication Year1984
Total Pages388
LanguageEnglish
ClassificationBook_English
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy