SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 178 THE INDIAN ANTIQUARI. JULY, 1904 विश्वख्यातेकराजामित्तसकतपरीपाकभूतोद्धतश्री. कौसल्यायामिवाभूघुकुलतिलको योश्च दीपाम्बिकायाम् । सः श्रीमद्भोसलाख्यामलकुलजलधेरिन्दुरिन्धानतेजस्सान्द्रः शाहावनीन्द्रो जगति विजयतां मूर्तिमानराजधर्मः ।। रामचन्द्रचरणारविन्दयोराश्रयप्रबलतश्चिकीर्षति । भूमिनाथकविचक्रवर्त्यसौ शाहधर्मविजयोक्तिसाहसम् ॥ अस्माभिः पञ्चविंशे वयसि मदवशे पण्डितमन्यमुख्यस्तत्तादृक्षातिचित्रक्रमकवनपथव्यापृतस्तापितासि । तत्पुण्यश्लोकशाहाधिपचरितसुधापूरगाढावगाहेनिःशेषं याहि शान्ति भुवनजननि वाग्दवि मे संप्रसीद ॥ इच्छामालाचयमिदमुपानम्रतां याति येषां हृद्योल्लेखः सरलरचला कोमलं संविधामम् । आचन्द्रार्क सरसकवयः क्षेममेते भजन्तां पृथ्वीचक्र कुकविनिहतं शश्वदुजीवयन्तः ।। साहित्यरत्नकोशाय शब्दब्रह्मस्वरूपिणे । रामभद्राय मखिने रामभक्त्यब्धये नमः ॥ Dharmavijayachampúkávyen (A) Vaidyanatha, the author of the Paribhasharthasanigraha.and nephew of Rimabhadrar Dikshita. मूर्तिर्यस्य हि पाणिनिः पदमहाभाष्यप्रबन्धा तथा वाक्यानां कृदपि स्वयं वितनुते वाग्यस्य दास्यं सदा । शिष्या यस्य विरोधिवादिमकुटीकुटाकवाग्धाटिकास्तस्मै मातुलरामभद्रमखिने भूयो नमो मे भवेत् ॥ प्रणम्य परमं देवं भवानीपतिमव्ययं । क्रियते वैद्यनाथन परिभाषार्थसंग्रहः॥ .. ' Paribhashárthasanyralia. (6) Raghunatha, at whose request our poet wrote his Sringaratilakabhána. प्रार्थितो निजशिष्येण रघुनाथेन धीमता। गृङ्गारतिलकं. नाम भाणं विरचयाम्यहम् ॥ Sringaratilakabhána.. The following names of Râmabhadra-Dikshita's contemporaries are given in his Shad dariantsiddhantasasigraha : (1) Råmanåtbamakhin, (3) Naraharyadhvarin, (8) Periyappå-Kavi alias Vinatêya, (4), Srivenkatesa, (5) Yajäesvaridhvarin, and (6) Srinivasatnak hin. रामभद्रावरिवरो रामनायमखीश्वरः। नरहर्यधरिमणिा, पेरियप्पबुधाप्रणीं ॥
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy