SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 186 THE INDIAN ANTIQUARY. [MAT, 1904. Ends :- कल्यब्देषु गतेष्वक्षिकरदिक्सिन्धु( १८२२)सङ्ख्यया । वत्सरे शुभकृन्नाम्नि व्यरचीदं निबन्धनम् ॥ (13) P.161, Raghavacharitram by (or rather attributed to) "Sarabhiji Raja of Tanjore : (nineteenth century)"for "Sarabhoji I. Raja of Tanjore (eighteenth century)." Introduction to the Raghavacharitram : रत्नेषु मुक्ताफलवद्गृहेषु शीतांशुवत्कल्पकवहुमेषु । अभ्यर्हितस्तेष्वभवञ्च धीमानेकोजिनामा नृपसार्वभौमः ॥ विधाय शत्रून्विनतान्बलेन तञ्जाधिपः सोऽयमभून्निजेन । स्वविक्रमावर्जितसत्वभाजो मृगेन्द्रता हि स्वयमेव लोके ॥ विश्वंभरोसाविह दीव्यतीति स्वयं च लक्ष्मीरवतीर्य भूमौ । दीपाम्बिकेति प्रथिता पतिं तमविन्ददिन्दु किल रोहिणीव ॥ तस्मादजायन्त सुतास्त्रयोऽस्य शस्ले च शास्ले च निकामदक्षाः। . तेष्वग्रजन्मा जगति प्रतीतः शाहेन्द्रनामा जितभोजकीर्तिः ॥ तस्यानुजन्मा तपनातिचण्डप्रतापभूमप्रथमानलक्ष्मीः । जगचयद्योतिजयापदानो जयत्युदारः शरभेन्द्रनामा ।। प्रौढः कवीन्द्रः परिशीलनेन विज्ञाय साहित्यविलासभेदान् । करोति काव्यं रघुवीरगायापवित्रितं सैष मुदे बुधानाम् ॥ (14) Jambavatikalydna, "by Krishnaraya" for " by Krishnaraya, king of Vijayanagara (A. D. 1510 to 1529)." At the end of the work : धर्मः पादचतुष्टयेन कृतवत्स्थैर्य समालम्बतां चातुर्वर्ण्यमुपैतु कर्म सततं स्वस्वाधिकारोचितम् । शेषक्ष्माधरनायकस्य कृपया सप्तार्णवीमध्यगां रक्षन्गामिह कृष्णरायनृपतिर्जीयात्सहस्र समाः॥ Colophon :-- समाप्तमिदं राजाधिराजराजपरमेश्वरसकलकलाभोजराजविभवमूरुरायगण्डश्रीमत्कृष्णरायमहारायविरचितं जाम्बवतीकल्याणं नाम नाटकम् ॥ ... (15) P. 173, Sriigarabhitahaya, a bhaya by Vamanabhatta-Bana, composed for the Virapiksha-Chaitrayatra "at Tanjore" for "on the banks of Tuigabhadra." Introduction to the Sringdrabhúshanabhana : सूत्रधारः-मारिषाद्य खलु चराचरगुरोरुत्तुङ्गतुङ्गभद्रातरङ्गतालवृन्तापनीयमानसांध्यताण्डवपरिश्रमस्य हेमगिरिकूटबीलाकरहेमकूटशृङ्गविहितमङ्गलायतनस्य कामागमनिधिवामभागस्य शेखरीभूतशीतभानुशकलस्य भगवतो विरूपाक्षस्य चैत्रयात्रामहोत्सवे
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy