SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ MAY, 1904.) RAMABHADRA DIKSHITA AND THE SOUTHERN POETS. 133 मन्दस्पन्दिदलोल्लसत्फलभरब्यानम्ररम्भावनीखेलबालशुकानुकारितबुधव्याख्यानवाक्यक्रमः । एषोऽशेषमिदं निरस्य सहसा महैन्यमन्यादृशं हन्तानन्दभरं तनोति विबुधग्रामोभिरामो हृदि ॥ विद्वत्सहसपरिघुष्टसमस्तविद्यार्घोषण भित्तिषु दिशां मुखरीकृतेन । एकेन्द्रनन्दनयशोजयडिण्डिमाख्या व्याख्यायते हि मुहुरत्र महाग्रहारे ।। अयमखिललोकप्रशंसाप्रथमपदमबहारः स्वयमुचितज्ञशेखरेण शाहमहीन्द्रेण नानादिगन्तरतः क्रमेण सप्रयत्नसमुपानीतैरुज्ज्वलतरतेजःशालिभिस्त्रासलेशराहतैः सुवृत्तरत्यर्घपात्रभूतैः सकलदर्शनाभिनन्दनीयैर्विद्वन्मणिभिरभिगुम्भितश्चोलभूपरिष्कारोग्रहारः। * * * * * । अल खलु विचित्रचरित्रपवित्रीकृतधरिलीलोकाः सकलविद्यास्वनवद्यवैशद्यहृद्या मतिभन्तमन्तेवासिनमध्यापयन्तो निश्चलवृत्तयो विपश्चितः परिष्कुर्वते सर्वतो बहिर्वेदीम् । स किल जगति शेषः ख्यातमेधाविशेषः पटुवदनसहलेणैव यं व्याचकार । विशदयति सुखेनैकेन सर्व तमर्थ करबदरमिवासौ देशिकः शाब्दिकानाम् ।। चिन्तामणिप्रभृतिभूरिंगभीरभावग्रन्थान्तरस्थधनवाक्यशिलाविभेदान् । वाक्चन्द्रिकाविसरणेः सरसीकरोति नैयायिकेन्दुरिह सैष जगत्प्रकाशः॥ श्रुतिवचनगोचराभिर्वाग्धाटीभिर्निरर्गलाभिरसौ । मीमांसतेऽध्वरमहो जैमिनिरिव मूर्तिमानहो धर्मान् । वेदान्तविन्ध्यविपिने दुरासदे मन्दवैभवैरितः । विहरति विद्वत्सिंहस्तदीयवृद्धेर्निदानमित एषः ॥ अधुना किल नानादिगन्तवास्तव्यागन्तुकपण्डितजनाशर कम्पाभिनन्द्यमानककैशमहाग्रन्थमर्मभेदनालंकर्मीणविवुधकुञ्जरसमञ्चितः शिष्यजनप्रतिज्ञापक्रान्तवक्रेतरवादाटोपविकट कुटीबिलोकनविस्मेरोदारतरुणीविवलितमुखचन्द्रमञ्जुलरुचिपुञ्जरञ्जितबीयन्तरो व्यवहारपरिच्छेदनेच्छासमागतजानपदजनविवादानुयोगचदुलकक्षपुटन्यस्तपुस्तकमाणवकविराजितश्छानजनविजृम्भितमान्यतरोपन्यासविलेखनकृतोद्योगसमागतवैदेशिकग्रन्थकृत्सूरिनिबिरीसो महाकविवितीर्णभोसलवंशावतंसयशःप्रशस्तिसमस्यापूरणाहमहमिकाप्रवृत्तसत्तरनानाविधोल्लेखसमाहितच्छालजनपारीस्तामतमुखावलोकनानन्दमन्थरान्तरविद्वद्वन्दः कदलीपट्टमिथ्यापुस्तकहस्तनाटितशिष्यभावसवयःपरिवृतव्याख्यातृताभिनयकमनीयानुपनीतचतुरबालकविलसितविद्वगृहबहिर्वेदिकाकोणः कोशगृहं सार
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy