SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ MAY, 1904.1 RAMABHADRA-DIKSHITA AND THE SOUTHERN POETS. असौ तत्र श्रीमानमृतरसधारासहचरीं गिरां देवीं बिभ्रगजमुखकृपातः परिणताम् । सपर्यासन्तुष्यनुरुपरि बृढानुग्रहपरिस्फुरत्प्रत्यग्ज्योतिर्जयति किल नल्लाबुधमणिः ॥ ७ ॥ * * बालचन्द्रमखीन्द्रस्य तनयो विनयोज्ज्वलः । स भाणं प्राणयद्वाल्ये सख्युर्वचनगौरवात् ॥ ९ ॥ प्रबन्धा यस्योर्वी तिलकयति नल्लाकविरिति प्रतीतः प्रागल्भ्यं दधदखिलतन्त्रेष्वपि समम् । मनोवास्तव्यश्रीगजवदनदानाम्बुलहरीविवर्तेर्वाग्गुम्मैर्विहरणनिकेतीकृतमुखः || ३ || Sringarasarvasvabhana. नल्लासुधीनिबद्धेयमद्वैतरसमञ्जरी । कर्णावतंसपदवीं विबुधैरधिरोप्यताम् ॥ इति श्रीकौशिककुलजलधिचन्द्रश्रीबालचन्द्रदीक्षिततनूभवस्य श्रीमत्प 127 Subhadraparinaya. रमहंसपरिव्राजकाचार्यश्रीपरमशिवेन्द्रपाद श्री सदाशिवब्रह्मपूज्यपादानुग्रहभाजनस्य श्रीनल्लाकवेः कृतिषु स्वकृताया अद्वैतरसमञ्जर्या व्याख्या परिमलाख्या संपूर्णा ॥ श्रीमत्कण्डरमाणिक्यप्रयागकुलजन्मना | श्रीनिवासेन हि कृता प्रायश्वित्तप्रदीपिका | उपग्रन्थस्य दीपोऽयं श्रीनिवासेन निर्मितः । षष्ठस्तु पटलस्तन प्रायश्वित्तं समापितम् ॥ Parimala. (8) 'Srinivasa alias Ikkiri Appa - Sastrin, afterwards known by the name of Purnananda-Yati, the author of the Prayaschittadipika and Upagranthadipa, and the pupil of BrahmânandaSarasvati. Upagranthadipa. 1 Ramabhadra-Dikshita was a Rigvedi Brahmana of the Kaunḍinya gôtra and Âévalâyana sútra. This follows from the drama Raghavdbhyudaya by Bhagavantaraya, a contemporary of Ramabhadra-Dikshita and the youngest brother of Narasimha, the minister of Ekôji of the Maratha dynasty of Tanjore. पारिपार्श्विकः– विद्यमानेषु प्राचामभिरूपकेषु कथं नूतनप्रणीते तस्मिन्नेवं परिषदो बहुमानः । 1 For further information about this Srinivasa, see extracts from his son's Upagranthabhashya below.
SR No.032525
Book TitleIndian Antiquary Vol 33
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages514
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy