SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ JUNE, 1893. KALYANI INSCRIPTIONS. 155 Muttimanagarē pana Kambājasanghapakkho; Sivalimahāthērapavenibhūto Sihalasanghapakkho ; Tāmalindamahāthērapavēņibhūto Sihaļasangha pakkho ; Anandamahāthērapavēnibhūto Sihalasanghapakko ca ; Muttimanagarē yēva dēviya 'cariyabhūtassa Sihaļadipaṁ gantvā upasampadam gabētvã pan' agantvā, visur sanghakammam gantvā upasampadam gahētvā pun' agantvā, visum sanghakammam karontassa Buddhavamsamahāthērassa pavēnibhūto Sihalasanghapakkho ; Sihaladipam gantvā gahitôpasampadassa Mattimanagaram paccūgantvā, visum sanghakammam karūntassa Mahānāg&bhidhānassa Mahāsāmino pavēnibhūtā Sihalasanghapakkho cati : chadhā bhinnā sanghapakkhā, kato sanghakam. massakatattā nānāsamvāsakā nānānikāyā jātā. Tesu pi sabbesu chảsu nikāyēsu simāsammutikammộpasampada kammâdisa nghakammakaraṇakālē, bahūnam tipițakadharānam bahussutänam byattānam pațibalādam ēkaccam sannipatitvå samsanditvā yutta yuttavicūraņānam abhāvēna, tasmim tasmin yēva nikâyē mahathērā: "mayam ēva byattā pațibalâ ti" maññamānā sakasakānam matiyā yēva sanghakain. mam akarimsu. Api ca kēci thērā yasmim gamakhēttē yattake padēsē simam bandhitum icchanti; tattakassa samantă nimittam thapētva, nimittānam bahi tasmim thitänar bhikkhunam hatthapāsânayanachandaharaṇa-bahi-nibaraņa-vasēna sõdhanam akatva, antonimittägatē yēva bhikkhū hatthapāsagatē katvā siman bandhanti. Tassañ ca simāyam upasampadakammam karõnti. Kēci pana thērā: "yasmim gāmakhēttē simam bandhitum icchanti; tasmim gāmakhëttē samantă antonimittägatănan ca bahinimittägatānañ ca hatthapasanayanâdivasēna sõdhanam katvă va simā bandhitabbâti" vadanti. Tathapi simābandhanakālē sabbā yēva gămasimā sõdhētum dukkara ti maññamānā, visumgāmalakkhanam saccato tatható anuphadhărētva, yattakam yattakam padēsaṁ paricchinditvā, rājā kassaci dēti: tattako tattako padēsā visumgāmo höti ti sannitthānam katvā upacürasimāmattam ēva vā tato adhikam pi vā yam kiñci yatbärucitakam padēsam rājadīhi paricchindāpētvā, tatth'ēva thitānam bhikkhunan batthapa sanayanádivasēna sõdhanam katvā, sakalāya gāmasimāya sõdhanam akatvā, simam bandhanti. Tassa ca simāyam apasampadakammam karonti. Aparê tu thēri: 'dvinnan baddhasimānam yēva rukkhasākhâdisambandhēn' aññamaññasankaro hoti; baddhasima-gămasimānam vā dyinnam gămasimānam vā rukkhasākhâdisambandhë pi sankaro na hötîti,' attham adhimuñcitvā, yasmim gämakhöttë simam banditum icchanti; tassa gämakhettassa samantato aññēhi gämakhēttēhi rukkhasākhadi-sambandhávacchödam akatvā, tasmim yēva gamakhēttē thitānam bhikkhūnam hatthapasanayanádivasēņa sõdhanam katrā simam bandhanti. Tassañ ca simāyam upasampada kammam karõnti. Aññē papa thērā Pāliyatthakathāsu vuttał nadilakkhaṇam vă jātas aralakkháng và sabba kārēnârēnânupadhārētvā 'anvadųhamāsa anudasaham anupañcahan ti'atthakathāyar vattapadānam attham sammânupadhārētvā, ativutthikē pi Rāmaññadēsē nadilakkaņajātassaralakkhanavirahitēsu pi nadijātassarēsu sajjitāyam udakukhēpasimāyam upasmpadammam karonti. Ekaccē pana thürā yasmim gāmakhēttē simam bandhitum icchanti; tass' aññēhi gõmakhēttēhi rukkhasākhádi-sambandham avacchinditvā, tasmim gāmakhēttē antònimittägatē ca bahinimittägatē ca hatthapāsāgatē vā katvā, chandan vā āharitvā, bahi vă niharitvā, simam bandhanti. Tassam simāyam upasampadakammakaraṇakālē pana tassă ca gāmasimaya rukkhasākhâdi sam. bandham aviyõjētvā apasampadakammar karönti. Sammāsambuddhaparinibbanato pana dvahikõsu dvisu vanaasahassõsu vitivattēsu, nabha-yama-naga-sakkarāje tipitaka-bēdagamatakka-byākarana-chandálankāra-joti-vajja-gani. ka-sattha-sankhātānam sutānam vasēna bahugsuto, itakavaddhaki-daravaddhaki-sipp&divasēna bahubippo nănādēsabbäsäsukataparicayo, saddahadya nēkagara-gaņa-samangi, kamada-kundaBarada-candikā-samāna-sētagajapati-bhūtā Rāmādhipati näms Siripavaramahādhammarājadhirajā Kusimamandala-Hamsavatimandala-Mattimamandalasankhātēsu tisu Raman
SR No.032514
Book TitleIndian Antiquary Vol 22
Original Sutra AuthorN/A
AuthorRichard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages442
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy