SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ MAY, 1888.) KALAS-BUDRUKH PLATES OF BHILLAMA III. 121 20 la-van-nischita-patanatâm jivitasya ch=âkalayya kêvalam dharmma @va sâ(sa)śvata sarmmaņe 21 saṁpadyata iti niyatam=avadharya cha tatha Kțita-Trêta-Dvâparêbhyaḥ Kalau dânam=éva pra22 samsanti manayah || Na" tatha sa-phalâ vidyâ na tatha - saphalam dhanam yathả tu munayah pra23 huræddânam=êkam Kalau yugê !! Agner"-apatyam p rathamam savarņņam bhûr-V vaishṇavi sürya-sutas-cha gåvah 24 lôka-trayam têna bhavêt=pradattam yaḥ kârchanam gâm cha mahîmi cha dadyât 11 Âsphôţayanti pita25 rô valgamti cha pitâmahảhi bhůmi-dô=smat-kulê jâtaḥ sa naḥ samtârayishyati 11 Bhumi-da26 naṁ su-pâtrêshu su-tîrthêshu su-parvvasul agadh-âpå ra-samsara-sågar-ôttaranam bhavêta(t) 11 27 Dhavalany-âtapatrâņi dartinas-cha mad-8ddhatahi bhumi-danasya pushpâni phala svarggê Purandarah" ! 28 Ity-adini Parâsa(sa)ra-Daksha-Kuts-Âmg irasa-Götama-Manu-Yåjñavalkya-prabhsiti mahamuni-vacha29 nâni samyag-aragamya mâtâpitrôr=âtmanaś=cha sakala-nija-vamśasya cha srêyasê śrî-Si2 30 ndinagar - Amaravatî - vibhúshâyâm - Airavan - ânukâri - vârana - katasthala - galita - Second Plate; Second Side. 31 mada-gandha-vâsitâyâm narêmdra-vsindaraka-dev-archchan-ô chita-vikacha-råjiva-rêņu-ra32 jî-rajita-punya-pumjâyita-jalâyâm prathita-sutîrthâyår Manda kinyam=iva Dovanadyam 33 krita-yathavidhe(dhi)-snânô vihita-pitsi-tarppaņô rakta-kamala-miśrê na våriņå datv-argha34 m-adityâya bhakty=abhipajya Sambhum pravihita-hôma-karyah su-kritibhiḥ pradhana-parushaiḥ pa35 rivșitô gļihîta-garujan-ânujñaḥ śri-Madhyades-antahpâti-Takkarikabhattagrâma vinirgga36 ta-Madhyandinaśkkha-Bharadvajagtra-Sribhattabhidhana-vipravara-pranaptrê Padmanabha37 naptré sri-Srivatsanayaka-gutaya svadhyaya-snâna-dana-panchabhůtayajň-adi grihastha-dharmmann. 38 shthana-ratâya mahåpradhana-pada-virajitâya sri-Maņamv-abhidhana-nîyakaya tad guņaih pa[m*]39 cha-vimsatibhiḥ su-vri(brá)hmanaih saha parama-bhaktyå hast-8dakam kritvå pūrvvabhaga-gata-Samgamika40 grâma dakshiņabhaga-gata-Tamyra'prastara-gråmam paśchimabhaga-gata-Thaha gråmam-attarabhaga-stha41 Payodhard-nadikam chataraghât-palakshitam -dramgam s-[6*]parikaram sa-síma paryamtam sa-vriksha-ma42 A-kulat sa-triņa-kishthar sa-prabhsitik-anuka-vishay-asrayam, sarid-vâpi-kāpa-kupika tadâga43 dirghika-jalasthala-khany-akara-mrid-vanaushadhi-prisada-gôpur-pêtam sarvv-Ayasthana sahitam 44 namasyam-a-kara-vat-êttaram putra-pantr-ady-anvay-Opabhôgyam-a-châta-bhata-praveśam pûrvvadatta-dvija45 daya-dêvadâya-varjjam vasad-bhôjya-vșittim Kalaba-namânaṁ grâmam pradadau || Tadeesham * Metre, Slôka (Anushţubh). 97 Read purandara. 25 Metre, Indravajra. * These two syllables, crisi, probably owe their coarse * Metre, Sloka (Anushțubb); and in the next two and blurred shape to some latent fault in the copper. 9 Read támra. verses.
SR No.032509
Book TitleIndian Antiquary Vol 17
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages430
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy