SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 806 THE INDIAN ANTIQUARY. [OCTOBER, 1886. 20 मूर्द्धनि बिस्फु'रन् | भसिरिन्दीवरश्यामो ददृशे पीतलोहितः ।। [१३] वः प्रज्ञया च धनुषा च जगद्दिनीय नि न्यवीविशद 21 माकुलनामधर्मे वत्वार्थिनः सविधमेत्य भृशं कृतार्था नेवार्थितां प्रति पुनीष [२४] श्रीपतिकृष्णकर्म्मा विद्या 22 धरनाबको महाभोगी । अनलसदृशोपि धाम्ना यचित्रन्नलसमश्चरितैः ।। [१५] व्यामे यस्य त्रिजगति शरचन्द्रमौर्यो 23 भिर्म्मन्वे शोभान खलु विभरामास रुद्राहहासः । सिद्धस्त्रीणामपि शिरसिजेष्वपिताः केतकीनां पत्रापीडाः सुचिरम 24 भवन भृङ्गशष्यानुमेयाः ।। [१६] तपो ममास्तु राज्यन्ते द्वाभ्यामुक्तमिदं द्वयोः । यस्मिन्विमहपालेन सगरेण भगीरथे || [१७] स खलु भा 25 मीरथीपथवर्णमाननानाविधनोपाठ सम्पादितसेतुबन्धनिस्ति चैनशिखरथेनीविश्वमात् निरतिशयपनयनापनय हां 26 श्यामायमानपासरलक्ष्मीसमारम्भसन्ततमसमयसमेतान् उहीचीनानेकनरपतिमाभूतीकृताय ने वहवाहिनी - 27 तीसरा पायाला शेष जम्बुद्वीप पालानन्दपादातभरमदवनेः। श्री28 ङ्गगिरिसमावासितश्रीमज्जयस्कन्धावारात् परमसौगतो महाराजाधिराज श्रीविमहपाल देवपादानुध्यातः परमेश्वरः पर 29 मभहारको महाराजाधिराजः श्रीमान्नारायणपालदेवः कुशली । तीरभुक्तौ । कशवैषयिक स्वसम्वद्धाविच्छिन्नतलो खर Second Side. 30 पेतमकुतिकामामे । समुपगता शेषराजपुरुषान् । राजराज 31 नक | राजपुत्र राजामात्य । महासान्धिविमहिक । महाक्षपटलिक । म 32 हासामन्त | महासेनापति । महाप्रतीहार। महाकर्त्ताकृतिक । महा 33 साधसाधनिक । महादण्डनायक । महाकु नारामात्य राजस्थानीयोपरिकं । दाशापराधिक। चौरोद्धरणिक । 34 दाण्डिक । दाण्डपाशिक। शौल्किक । गौल्मिक क्षेत्रप । प्रान्तपाल । कोहपाल । खण्डरक्ष । तायुक्तक । विनियुक्तक । हस्त्य 35 terror | किशोर । वडवा। गोमहिष्यजाविकाध्यक्ष । दूतमैषणिक । गमागमिक । अभिस्वमाण" । विषयपति 36 ग्रामपति । तरिक । गौड मालव । खश। हूण । कुलिक । कर्णाट । ला[[]]। चाट भट सेव कादीन् | अन्यांश्वाकीर्त्तितान् । 37 राजपादोपजीविनः प्रतिवासिनो ब्राह्मणोत्तरान् । महतमोत्तमपुरोगमेशन्धचण्डालपर्यन्तान् । यथार्ह मानयति । 38 वोधयति । समादिशति च । मतमस्तु भवतां । कलशपीते । महाराजाधिराजश्रीनारायणपालदेवेन स्वयेंकारितसहस्रा 39 वतनस्य । तत्र प्रतिष्ठापितस्य । भगवतः शिवभट्टारकस्य । पाशुपत "आचार्यपरिषदश्च । यथार्ह पूजावलि चरुसमनवक 40 म्यर्थे । शयनासनग्लानप्रत्यय नैषज्यपरिष्कारायर्थे । अन्वेषामपि स्वाभिमतानां । स्वपरिकल्पितविभागेन । अनवद्यभो 41 वा वर्षापरिनिखितमनिकापान स्वसीनादन] सूतिगोचरपर्यन्त सतनः सोचः साधू कः । सजल 42 स्थलः । सगत बरः । सोपरिकरः । सदशापचारः । सचैौरोद्धरणः । परिहृतसर्व्वपीडः । अचाटभटप्रवेशः । भ किन्ति 43 स्ममात्यः । समस्तभागभोगकर हिरण्यादिप्रत्यायसमेतः । भूमिच्छिद्रन्यायेनाचन्द्रार्कमितिसमकालं यावत् मातापि 44 चोरात्मनश्च पुण्ययशोऽभिवृद्धये । भगवन्तं शिवभहारकमुद्दिश्य शासनीकृत्य प्रदन्तः । ततो भवद्भिः सर्वैरेवानु45 मन्तव्यं भाविभिरपि भूपतिभिर्भूमेर्दानफलगौरवादपहरणे च महानरकपातभयाद्दानमिदमनु मोध पालनीयं प्र 40 तिवासिनि करेसाधनविधेवीभूय वयाका समुचितभागभीग कर हिरण्यादिसम्पन का * स्फु looks almost like स्पु. • Rend टा. Read का. 30 This syllable might also be read मे. 11 Read अभित्वरमाण with the Amglehht grant, ante, Vol. XIV. p. 167, line 30. #त seems to be corrected from ता.
SR No.032507
Book TitleIndian Antiquary Vol 15
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages446
LanguageEnglish
ClassificationBook_English
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy