SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ JUNE, 1884.] KARNATA GRANTS No. II. 159 Plate IV A. '] रंगः । । [३०] सारवीररमया समुलसं आरवीटिपुर-27 [१] हारनायकः । कुंडलीश्वरमहाभुजश्रयन् मंडलीक[] धरणीवराहता । [३८] आत्रेयगोत्रजानामग्रसरो भूभु[*] जामुदारयशाः । [३९] सोयं नीतिजितादिभूपतिततिसु["] बामशाखी सुधीसार्थानां भुजतेजसा स्ववशयन् कर्ना[७] टसिंहासनं । आ सेतोरपि चाहिमाद्रि विमतान् शंह[१] त्य शासन्मुदा सर्वोवी प्रचकास्ति सिंधुपरिघां श्रीरं[°] गरायापणीः ।। [४०] रसर्तुबाणचंद्राख्यगणिते शकवत्सरे [0] [°] तारुणास्ये महावर्षे मासि फाल्गुणनामेके । पक्षे वळक्षे [1°] पुण्यः द्वादस्यां च महातियो । [११] श्रीवेंकटेशपादाब्जसंनि["] धो श्रेयसा निधी ॥ कौंडिन्यगोत्रजाताय वरापस्तंबस[1] त्रिणे । [१२] यजुश्शाखावतामग्रयायिनेभीष्टदायिने । मृष्टांन[] दानसंतुष्टशिष्टाचारद्विजन्मने । [४३] मागंटिमराजपौत्र["] स्यातियशस्विनः । यलमराज(सु)पुत्राय कोडप्पाख्याय [] धीमते । [४४] कांतं तिरुवदिराज्ये बळुदळंबचावडी । य[1] यल्वानसूरिशीमायां पादूरिप्पनुविश्रुतं । [१५] श्रीर्या["] नेत्तग्रामस्य प्राची दिशमुपाश्रितं । कूटडियामर[1] वस्य दक्षिणा दिशि संस्थितं । [४६] प्रख्यातमद्देयाम[१] स्य पश्चिमाशामपाश्रितं । बालत्तालेमहायाम[9] स्योत्तरस्यां दिशि स्थितं । [४५] प्रख्यातचिन्नमश्शेट्टि Plate IV B. ['] समुद्रप्रतिनामकं । कळ्ळकुशिमहामामं सर्व["] सश्योपशोभितं । [४८] सर्वमान्यं चतुश्शीमासहितं च [१] समततः। निधिनिक्षेपपाषाणसिद्धसाध्यजला[१] न्वितं । [४९] अक्षिण्यागामिसय्युक्तं गणभोज्यं सभूरुहं [0] .[] वापीकूपतटाकैश्च कच्छारामैश्च संयुतं [१५०] पुत्रपौत्रादि[ भिर्भोज्यं क्रमादाचंद्रतारकं । दानादमनविक्रीति[१] योग्यं विनिमयोचितं । ५१] परीतः प्रयतैस्निग्धैः पु[१] रोहितपुरोगमः। विविधैर्विबुधैौथपथिकर्मि[१] रा। [१२] श्रीरंगरायभूपालो माननीय्यो मनस्विनां । [19] सहिरण्यपयोधारापूर्वगं दत्तवान्मुदा ॥ [५३] श्री। Plate V [1] वीरश्रीरंगरायक्षितिपतिवर्यस्य कीर्तिधुर्यस्य Plate IV A. L. 1, read 'सबार. L.2, read भुजः । विश स्थितम्, L.4, rend तात:. L.b, rend कर्णाट. L.G, road संहत्य. "Plate IV B. L. 3, road सस्यो', पतःधीमा . L.9, read नामके.. L. 10, rend द्वादश्यां L. 18, rend | L.4, rend संयुक्त. L.6, road दानाधमन . L.7, read मागण्टिममहाराजपोषायातियशस्विने. L. 16. The third ak | प्रयत.. L.8, rend Rः श्रीतपधिरधिगिरा.. L.9, tend shara in the second Pedaot Slokas 45 in indistinct; it may | माननीयो. L.0, rend° पूर्वक. hare been r. L.16, read सीमायां. L. 18, read दक्षिणस्यां ।
SR No.032505
Book TitleIndian Antiquary Vol 13
Original Sutra AuthorN/A
AuthorJohn Faithfull Fleet, Richard Carnac Temple
PublisherSwati Publications
Publication Year1984
Total Pages492
LanguageEnglish
ClassificationBook_English
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy