________________
92
THE INDIAN ANTIQUARY.
[APRIL, 1883.
[°] tônam Sva[mi* ]-Mahîsêna-pâd-anudhyâtânâm bhagavan-Narayana-prasa (sa)da[] 'samásadita-vara-varahaldsñchha*]n-êkshata-kshaņa-vasikrit-arati-ma[°] ndalanam mwaśvamðdh-ivabh sita(tha)snâna-pavitrikrita-vapushar
Charoj lukyanith kulam-alamkarishnôh Satyaśraya-Vallabhôndrasya bhrata Ku['] bja-Vishņuvarddhand=shtadaśa varshåņi Vemgi-deśamrapalayat | Tad-Atma
Second plate; first side. [] jó Jayasimhas-trayas-trimsata I Tad-anuj-Endraraja-nandan Vishnuva[] rddhano nava 1 Tat-sûnur=Mmâmgi-yuvarajah pamcha-vimsatimi Tat-putro [*] Jayasimhas=trayodasa
Tad-avarajah Kokkilih shaņ=må. [") sân Tasya 'jyështhô bhratâ Vishnuvarddhanas-tam-uchchâtya sapta[""] trimsata Tat-putrô Vijayaditya-bhattarak8=shtadaśa
Tat-su[*] tô Vishsuvarddharddha)nah shat-trimsatam Tat-sut8 Vijayâditya-Narendramriga[] râjas-ch=ishta-chatvarim atam Tat-sutah Kali-[Vishņu"]varddhanô=ddhy(dhy)arddha-varshâ(rsha)
Second plate; second side. ["S] Tat-suto Gunagånka-Vijayâdityas-chatas-chatvariméata 1
Tad-anu[] ja-Vikramaditya-bhủpâ(pa)têh
sûnus=Châlukya-Bhsma-bhậpâlas-tri["] msata
Tat-putrah Kollabhiganda-Vijayadityah
s ha(*) n=mâsân (1) Tat-sûnur=Amma-rajaḥ sapta varsha(rshậ)ņi 1 Tat-sutam [:] Vijayadityan ba(ba)lamsachchấtya Talapô • masâ(sa)mmêkan . [1] [*] Tam jitva Scha(cha)lukya-Bhi(bhi)ma-tanay Vikramaditya Okadaśa ma["] sân T Tatas-Tálapa-râjasya sutô Yuddhamallaḥ sapta varsha(rshå)
Third plate; first side. ["] ņi Tat-putrah
Kollabhiganda-Vijayaditya-suto Bhima-ra[*]jo dvådaśa varshâņi | Tasya Mahesvara-mürttêr-Uma-sama[] n-akritéh Kumar-abhah Lôkamahâdêvya [h*] khalu y a[] sesamabhavad-Ammaraj-akhyah. |
Jalajâ tapatra-chafao mara-kalab-Ankusa-lakshan-Amka-kara-charana-ta["] lah lasad-Ajánvavala[ n*]bita-bhujayuga-parighô
giri["] ndra-sân-üraskah | Y6 rûpêņa Manôjam vibhavêna Ma
Third plate; second side. [?] hêndrameahimakaram=uru-mahasâ Haram=ari-pura-dahanêna nyak-kurvvan-bha[] ti vidita-dig-avani-ki[r*]ttih | Sa sakala-ripunțipati-makuta-tata-ghatita-maņi["] gaņa-madhukara-nikara-parichumbita-charaṇasarasiruhayagalô ["] Yugalochana-padakamala-vilasaddvirêpâ(phâ)yamânô
mânônna[*] t-6(A)nat-oddhata-samasta-lokah
samastabhuvanaśraya-Sri-Vijaya["] ditya-mahârâjâdhira(ra)jah paramêśvarah paramabhattârakah paramabrahmaṇyah Vela["] nându-vishaya-nivåsinô râshtraku(ků)ta-pramukhán=kutumbina[b*] sama hûy=êttham= ájñapaya
Fourth plate; first side. [*]ti || Vidvat-kavindra-prabhavam prasiddhaṁ půjy-ôdayam bhůri-gun-Adhivâsaṁ
dharmmishtha-bhumi ["] [r]=nniyama-svadh âma pâtram. paraṁ Kaśyapa-gôtram=&sit | Tatra bhůsura-yáthôchi*] ta-vidya-karmma-shatka-vidhi-nirmmala-dêhah
vôda-vid-vidita-bastra-samu(md)["] hô Viddamayya iti virsuta-kirttihl Bhûdêva-vams-a[m*]buvi(dhi)-sitarasmi[•] [r]=vvidvat-sarja(ja)kara-bhânu-bhanah
tat-sûnur-Ambhôjabhav-Ôpamânô ["] vidyamayô Viddamiya-prasiddhah || Arundhatyâ visishtasya Vasishthasy=ôpam&m=a[*] yât pativrat-atmaya dharmmapatnya yas-ch=Anamavyaya (ID Kula-kram
âyâtam=udara-bh
The engraver first out ri, and then corrected it into rd, in which the 4 is made to run upwards, as at the end
of 11. 10 and 42 and in other places.
. This Anuadra is superfluous.