SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ 338 THE INDIAN ANTIQUARY. तत्पादपद्मोपजीविनि 18 L. 6 a dot stands over the व्या of व्यापारे. - L. 7. read शासन पचम्. - L. 8, the two aksharas स्वी and मा of स्वीयमातृ are very doubtful. - L. 10, read कारापणाय. - L. 12, a dot stands over the उ of उपरितन'. 10 Plate II, 1. 2, read पूजाद्यर्थ; प्रतिवर्ष looks like त्रावेवर्ष - L. 3, read शुल्कमण्डपिकायां. - L. 4, the first [DECEMBER, 1882. [+] श्रीमद्भीमदेवकल्याणविजयराज्ये महामात्यराणकश्रीसतीत्येवं काले [5] चाचिगदेवे [] प्रवर्त्तमाने 18 [7] पारे तथा तलाझा [B] राजआनउ० [१] महास्थाने श्रीश्रीकरणादौ समस्तमुद्राव्यापारान् परिपंथयति sue टिम्वाणके मेहरराजश्री जगमलप्रतिपत्ती प्रती० साखडाव्याश्रेयोर्थं शासनं पत्रमभिलिख्यते यथा । मेहरराजश्री जगमलेन मेहरवृ० चउंडरा स्वीय मातृसेठाहेराज्ञीपृथिविदेव्याः श्रेयोर्थं देवश्रीचउंडरेश्वर पृथिविदेवीश्वरौ कारितौ 1 तदनयोर्देवयोरंग[10] भोगपूजानैवेद्यचैत्रीपवित्री दीपोत्सव लिंगोरणभमस्थानककारापनाय [11] तिवर्षं धवलापनाय कांवलडलिग्रामे पूर्वदिग्भागे सूनबद्री पार्श्वे वहमानाऽवहमाउपरितन[2] नभूमि दत्त पाथ ५५ पंचपंचाशत् तथा फूलसरग्रामे कुंढावलीग्रामसमीपे [5] सदृशभूमि दत्त पाथ ५५ पंचपंचाशत् उभयं ११० दशात्तर शत । अतो मध्यात् आरामिक[14] स्य देय पाथ १० दश । तथा श्रेयोर्थं कुटुंबिक उत्रसउंसरियड तथा चाईया - तथा कोलि० ईसराउनचाईय ३ एते त्रयो जनाः प्रदत्ताः कुटुंबिकत्वेसाखडाकेनापि आत्मीयवस्त्राभाव्यं द्रम्माणां शतमेकं [''] उत्रपंच० चांडप [10] न [1] प्रती तलाझामहा Plate II. I अमीषां देवा प्रदत्तं प्रतिवर्षं श्रेयोर्थं देवेभ्यः [1] स्थानप्रभृतिस्थानत्रयसत्कं [2] नां पूजाद्यथ राउल उच्चदेवस्य सपुत्रपौत्रस्य वालाकीयपाद्रं प्रति प्रतिवर्षं दत्त द्र १ द्रम्मै - 19 [5] कः । तथा टिम्बाणके तलपदसुल्क मडपिकायां प्रतिदिनं दत्त रू १ रूपकैकः । अस्य धर्मस्थान[+] स्य तलाझांमहास्थानीयब्राह्मण सहदेव उत्रठ० दाहड चाहूटउ० ठ० छाझ वालणउ० सीला[5] त्रि वाडिवालाउ० कान्हड गोगाउ० आलड चाहडउ० सोला व्यव० आचाउ० सूमेवर वालद[] राउ० धरणिया एतैरष्टभिर्गोष्ठिकै राउल उच्चदेव सहितैराचंद्रार्क सारा करणीया । एतैः [7] समवायेन स्थित्वा सर्वं प्रयोजनं कर्त्तव्यं । कालवशात् यद्येतत् धर्मस्थानं कोपि पापात्मा लं[७] पति तदा राउ० उच्चदेवसहितैरेभिर्गोष्ठिकैः स्ववचनं तथा प्राणान् दत्वा रक्षणीयं [1] यद्येते[१] षां मध्यात् कश्चिदनुच्चारको भवति तस्य सत्कं जन्मत्रयार्जितं सुकृतं मेहरराजजगमलः प्राप्नोति [1] [10] तथा एतेषां देवाना मेहरराज श्री जगमल श्रेयोर्यं टिम्बाणकीयश्रे० वलहलप्रभृति समस्त महाज[1] नेन वर्ष प्रति प्रतिहट्टं दत्त रू १ एको रूपकः । देवश्रीचउंडरेश्वर पृथिविदेवीश्वरशृष्ठे श्रीवर्द्धमा[2] नेश्वरसुंइसरेश्वरसोहिणेश्वरसीतेश्वराणां एभिरेव गोष्ठिकैरस्मा देवाय दानमध्यात् सदृ[15] शो भोगः कर्त्तव्यः । टिम्वाणके च यः कोपि श्रेष्ठी भवति तेन प्रतिवर्ष देवेभ्यो द्रम्म एको दातव्यः [+] ॥ पारि० पूनपाकेन लिखितमिदमिति ॥ सूर्याचंद्रमसौ यावत् यावन्मेरुर्महीधरः । यावत्ससा[13] गरा पृथ्वी तावनंदतु शासनं ॥ तथा तलाझाप्रभृतिस्थानत्रये यावंति हट्टानि तावद्भिः प्रतिवर्ष एकै [10] को द्रम्मो देयः । टिम्वाणके मंडलकरणीयपूजामात्येन च वर्षं प्रति द्रम्म एका देयः || बहुभिर्व्वशु[17] धा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं || शुभं भवतु ॥ [18] सौ० आलडेनोत्कीर्णमिदं || आ० चांडपड० सोभाक गोष्ठिकानां मध्ये प्रमाणमेव || तथा प्र looks like the first two syllables of are doubtful-L. 5, read सूमेश्वर - L. 6, एतै very doubtful. - L. 10. देवानां; वेलहल may be read. - L. 11, read °पृष्ठे.—L. 12, read गोष्ठिकैरस्मै; dele the viráma below दानम्. – I. 16, जा of पूजामात्येन obliterated ; two dots. seem to stand over जा and मा; read एको and बहुभिर्वसुधा
SR No.032503
Book TitleIndian Antiquary Vol 11
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages396
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy