SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ 252 THE INDIAN ANTIQUARY. [SEPTEMBER, 1882. Prakrit verses, which Prof. Bihler first pub- बीरात् ५९५ वर्षाणि संपवते । तब सम्यग् न विचः lished in the Ind. Ant. vol. II, p. 362 (in v. 3 यतस्तत्रैव वीरात् ६२० वर्षे श्रीवासेनस्य स्वर्गों निगread Nahavāna for Nahavahana). In a Gur- |दितः। पश्चाच श्रीचन्द्रसूरिः सामन्तभद्रसरिश्चोत पहधv dvali of the Vrhadgachha the following two सूर्य संजातं । सतश्च श्रीवद्धदेवसूरिणा वीरात ५९५ वर्षे gáthás are added : प्रतिष्ठा कृतेति कर्य घटते | इति विचारणया भूयान् कालः सुन्नमणिवेयजुत्ता ५७० संपद्यते इति भाव:।। जिणकला विक्कमो वरिससही ६०। 18. Pradyotana. धम्माइची चालीस (Hic) ४० 19. Mânadeva. गाइल पणवीस २५नाहडे अह८॥ 20. Manatunga, मालवेश्वरचौलुक्यवयरसिंहदइक्कमि ३ वाससए वामात्यः , converted the king, who was beguiled गर्यमि पणतीसवच्छरसदिए १३५। by the sorceries of B &ņa and May ara, at विक्कमकालाउ सागा Varanasi, by the Bhaktámarastavana and conण वच्छरो पुण वि संजाओ। vinced Nagaraja by the Bhayaharastavana. He 11. Din na. also composed a stavana, beginning Bhattibhara. 12. Simhagiri. श्रीप्रभावकचरित्र ० प्रथम श्रीमानतुचरित्रमुक्तं । 13. Vajra, born 496 V., died 584 V., etc., पश्चाच पद्धदेवसूरिशिष्यश्रीप्रद्योतनसूरिशिष्यश्रीमानदेवसू. conf. Kharatara-Pattával No. 16. रिप्रबन्ध उक्तः। परं न तत्र शहा यतस्तथान्ये ऽपि प्र बन्धा व्यस्ततयोक्ता दृश्यन्ते ॥ तत्र श्रीवीरात् ५३३ वर्षे श्रीआर्यरक्षितसूरिणा श्रीभद्र 21. Vira. गुप्ताचार्यों निर्वामितः स्वर्गभागिति पहावल्यां दृश्यते । पर दुष्यमासंघस्तवयन्त्रकानुसारेण ५४४ वर्षातिक्रमे श्री नागपुरे नेमिभवनप्रतिष्ठया महितपाणिसौभाग्यः । आर्यरक्षितसूरीणां दीक्षा विज्ञायते || तथा चोक्तसंवत्सरे अभवदीराचार्यस्त्रिाभिः शतैः साधिकै राज्ञः ॥१" निर्यामणं न संभवतीत्येतहुश्रुतगम्यं ।। तथा ५४८ वर्षान्ते 22. Jayadeva. पैराशिकजित् श्रीगुप्तसूरिः स्वर्गभाक् ॥ 23. Devånanda. श्रीवीरात् ५ बलभीमङ्गः।"२६ कचित् ४५ Bnt according to other MSS. the year of ब्रह्मबीपिकाः |८८२ चैत्यस्थितिः॥ Bhadragupta's death is 553 V., that of 24. Vikram a. Aryarakshita's 557 V., and that of 25. Narasimha. Sri-Gupta's 584 V. ____14. Vajrasena lived 9 years in griha, नरसिंहसूरिरासीदतो ऽखिलमन्थपारगी येन । 116 (sic) in vrata, 3 as yugapradhana, and died यक्षो नरसिंहपुरे मांसरति स्याजितः स्वगिरा ॥१ at 128 in 620 V. (1) 26. Samudra. Respecting the year of Aryarakshita's खोमाणराजकुलजो ऽपि समुद्रसूरि death the following is asserted : श्रीमदार्यरक्षितमूरिः र्गच्छ शशंस किल यः प्रवणप्रमाणी। ५९७ वर्षान्ते स्वर्गभागिति पहावल्यादी दृश्यते । परमाव- जित्वा तदा क्षपणकान् स्ववश वितेने श्यकत्त्यादी श्रीमार्यरक्षितसूरीणां स्वर्गगमनानन्तर ५४ नागइदे भुजगनाथनमस्थतीर्थ ॥१ वर्षान्ते सप्तमानहवोत्पत्तिरुक्तास्ति । तेनैतबहुश्रुतगम्य- 27. Månadeva. मिति ॥ विद्यासमुद्रहरिभद्रमुनीन्द्रामित्रं ___Durbalikapushpa died 616 V., in 617 सूरिबभूव पुनरेव हि मानदेवः । V. the first udaya ends and the second begins. मान्धात्यातमपि यो ऽनघसूरिमन्त्र 620 V. Ujjayantagirau Yavadyuddháraḥ. नेमे ऽम्बिकामुखगिरा तपसोज्जयन्ते ॥ १ 15. Chandra. तस्माचन्द्रगच्छ इति तृतीयं 1000 V. the last Purva was lost together with नाम प्रावर्भूतं ।। Satya mitra. 16. Saman tabhadra. तस्माचतुर्थ नाम | Nagahastin, Revatimitra, Brahmadvipa, Na. वनवासीति प्रावर्भूतं ।। gârjuna, Bhůtadinna and the Kalaka, who 17. Vridd hadeva, कोरपाटके नाहडमन्नि transferred the Paryushandparvan 993 V., these निमोपितपासादे श्रीमहावीरप्रतिष्ठाकूत् । सा च प्रतिष्ठा sixyugapradhanas lived in the time between विक्रमात्सपावशतवर्षान्ते गुर्वावल्यामुक्ता। तथा च सति Vajrasena (see No. 14) and Satyamitra. 0 It is really so... श्रीवर्धमानसंवत्सरतो वत्सरशताष्टके इतिगते । * According to the Kharatara-Pattavalt Vira was & contemporary of Devarddhigani, 980 V. or 510 Sam. पश्चाधिकचत्वारिंशताधिक समजान पलभ्याः ।। Cf. Prabhavakacharitra, v. 79, 80: भङ्गास्तुरुष्कविहितः...
SR No.032503
Book TitleIndian Antiquary Vol 11
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages396
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy