SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ APRIL, 1881.] THE INSCRIPTIONS OF ASOKA. 107 Transcript and comparison of the first Edict of Asoka's rock inscriptions at Girnar, Kálsi, and Kapure-di-garhi. Girnar. Kalsi. Kapure-di-garhi. यं धमलीपी देवानं प्रियेन'] इयं धंमलिपि देवानं पियेना [२] अयं धमलिपि देवानं प्रिअस [१] प्रियदसिना राजा लेखापिता पियदसिना लेखिता हिदा न रजो लिखापिता हिदानो किधन किं. कि[] चि जीवं आरभिप्ता प्रजहितव्यं छि जिवे अलभितु पजुहितवियेचि जिवे [आरभिता] प्रयेातवे [] नच समाजो कतव्यो बहुकं |[*] नो पि च समाजे कटविये ब- नो पि च समाजा कटवा बहुका हि हि दोसं | हुका हि दोसा | दोषा [] समाजह्मि पसति देवानं प्रियो समाजसि देवानं पिये पियदसि लाज समायस देवानं प्रियो प्रियदशि राया प्रियदसि राजा देखति देखति [9] अस्ति पितुए कचा समाजा अपि पिचाए कतिया समाजा साधु- [१] अठि पिचास कतिआ समाये साधुमता देवानं ___ मता देवानं सेस्तमते देवानं ['] प्रियस प्रियदसिनो राजो पुरा पियसा पियदसिसा लाजिने []पुले प्रियस प्रियदशिस रजो पुरे महानमहानसम्हि ___ महानसंसि [स]सि -[] देवानं प्रियसा प्रियदसिनो राजो देवानं पियसा पियदसिसा लाजिने देवानं प्रियस प्रिअदशिस रजो अनु___ अनुदिवसं ब| अनुदिवसं ब दिवसो ब[१] हूनि प्राणिसतसहस्रानि आर-हुनि पानसहसानि अलभियिसु सुप- हुनि प्राणश]तसहंसानि. भिसु सूपाथाय थाय सुपात्थाय [१] से अज यदा अयं धमलीपी से इदानि यदा इयं धमलिपि लेखिता से इदानि यदा अयं [१] भ्रमनिपि लिखिता ती एव प्रा तदा तिनि येव पा लिखिता तदा त्र[ये व प्रा["] णा आरभदे सूपाथाय दो मोरा नानि आलभियति [] दुवे मजुले णा हंजते मजुरा दुवि २ झुगो । __एको मगो सोपि | एके मिगे सेपि ये सोपि [१] मगो न धुवो एते पि ती प्राणा | मिगे नो धुवे एतानि पिच तिनि मुगो न ध्रुव एता पि प्राणत्रयो पछा न आरभिसंदे. । पानानि नो अलभियिसति । पचा न आरभिशति. Sanskrit. Girndr. Kálsi. Kapure-di-garhi. इयं धर्मलीपी देवानां प्रियेण । इयं धर्मलिपिर्देवानां प्रियेण इयं धर्मलिपिर्देवानां प्रियस्य प्रियदर्शिना राज्ञा लेखिता इह प्रियदर्शिना लेखिता न न क- राज्ञो लेखिता त्र नो क नकञ्चित् जीवं आलभ्य प्रहोतव्यं श्चित जीव आलभ्य प्रहोतव्यः श्चित् जीव आलभ्य प्रहोतव्यः नच समाजः कर्तव्यो बहुकं हि दोषं नो अपि च समाजः कर्त्तव्यः बहुका नो अपि च समाजाः कर्तव्या बहुका | हि दोषाः हि दोषाः समाजे पश्यति देवानां प्रियः प्रिय- समाजे देवानां प्रियः प्रियदर्शी राजा समाजस्य देवानां प्रियः प्रियदर्शी दर्शी राजा | पश्यति राजा पश्यति अस्ति पित्रा कृताः समाजाः साधु-अस्ति पित्रा'कृताः समाजाः साधु- अस्ति पित्रा कृताः समाजा श्रेष्ठमता मता देवानां मता देवानां देवानां According to Sanskrit rule, the verb asti, which is in the * Pitue (Sanskrit Petuhu) is in the 6th case, but in singular number, and governed by the nominativo saindja, Sanskrit it is not in general use; according to the Sanskrit which is in the plural, shonld also be plural, santi; bat rule it ought to be in the third case, as Pitra Kritd. How. when it is taken a veyaya, it does not change ita form in ever in an Prakrita dialects which have taken root from plunl. So in this case it is probably used as such. the Sanskrit, the practice of using 6th caso in such matters is very common. -
SR No.032502
Book TitleIndian Antiquary Vol 10
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages440
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy