SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [Arousr, 1880. अस्मिन्सिद्धिनृसिंहमलनृपतेः सत्रे घृताजीर्णतः किम्भूयासमितीव मुम्बति शिखी बाष्पानि धूमच्छलात् ॥२४॥ चत्वारिंशद्दिनान्या सीन्महासोमो महोत्सवः । श्रीमत्सिद्धिनृसिंहेन कलिकर्णेन कारितः ॥ २५ ॥ सम्भारः सर्व्ववस्तूनां राजसूये यथा श्रुतः । तथैव तत्र सत्रेपि जातस्तदधिकोपि वा ॥ २६ ॥ रत्ने स्वर्णे गवादौ करितुरगधने भूषणे दिव्यवस्त्रे दासीदासे निवासे विविधरसमये भक्ष्यमात्रे पवित्रे । चत्वारिंशद्दिनानि क्षितिपकुलमणेरास्यपये प्रसन्ने वाणी तत्रोललास प्रतिपलमधिका देहि देहीति मात्रा ||२७॥ पामरीवलयकुण्डलादिकं दृष्टपूर्वमपि येन न कचित् । तेन तत्र नृपतेः प्रसादतो भिक्षुणा निजतनौ समर्थितम् ॥ २८ ॥ दिव्यान्यव गृहाणि दिव्यवसुधारत्नानि दिव्याम्बरं दिव्यान्येव विभूषणानि सदयो दिव्यानि रत्नानि च । नेपाले प्रचरन्ति यानि वसुधावस्तूनि दिव्यान्यसौ श्रीमत्सिद्धिनृसिंह मलनृपतिः सर्वाणि तान्यार्पयत् ॥ २९ ॥ यानि दृष्टानि वस्तूनि न श्रुतानि कदाचन । तानि दत्तानि सर्वाणि तत्र सत्रे महीभुजा ॥ ३० ॥ येनाकारि जगत्त्रयोपरि मठो होमोपि कोट्याहुतिर्दत्ता स्वर्णशतद्वयी प्रतिदिनं किंकिन्न दत्तं धनम् । दत्तस्तण्डुलपर्वतोपि विधिना कल्पद्रुमोप्यद्भुतः श्रीमत्सिद्धिनृसिंह मल्ल नृपतिः कर्णावतारो ध्रुवम् ॥ ३१ ॥ विद्यावन्तः कियन्तो विविधगुणभृतः केपि विद्याविहीना नानादिग्भ्यः समेताः श्रुतनृपतिगुणा भिक्षवो लक्षसंख्याः । तेषामन्त्रैः सुवर्णैः सुललितवसनैर्भूषणाद्यैर्द्धनैौधैर्दारिद्र्यं वारयित्वा नृग इव मुमुदे देवकल्पोवनीन्द्रः ।। ३२ ।। कर्णः कन्यातनूजो बलिरपि विदितः किन्तु दैतेयजन्मा पाषाणो देवतानां मणिरजनि महादारु देवदुमपि । भ्रान्तो राजा नृगोपि प्रथितभुजबलो भार्गवो मातृहन्ता कोन्यो धन्यो वदान्यो जगति विजयते सिद्धिपूर्वानृसिंहात् ॥३३॥ 186 नृत्यानि गीतानि मनोहराणि वाद्यानि हृद्यानि च कौतुकानि । भन्नानि वस्त्राणि विभूषणानि सर्व्वाणि जातानि च तत्र सत्रे || ३४ || यावच्चंद्र दिवाकरावुदयतो यावन्महीमण्डलं यावत् पर्वतनन्दिनी पशुपतेरुत्सङ्गमालिंगति यावज्जन्हुकलिन्दयोरपि सुते तावद्वरीवर्त्ततां श्रीमत्सिद्धिनृसिंह मलनृपतेरेषा यशोवलरी ॥ ॥ श्रथ नेपालभाषा लिख्यते ॥ सम्वत् ७५७ फाल्गुणमासे शुक्लपक्षे दशम्यां तिथौ आर्द्रापरपुनर्वसु नक्षत्रे आयुष्मान् योगे बृहस्पति वासरे थ्व कुन्हु कोट्याहुति यज्ञ याङन देवता स्थापन याङन नियछपु गजुरि छास्यं देवो दयकाव आयप्रत्याय दुता । रोव ७ पोवि वूं रोव न्हेस पविखं ३ खोरागार दूं रोव श्लेपि १४ तवधर वूं करख छि १ ग्रंथ छे बाटिका थ्व तेया वरसानन नित्यपूजा निश्रावहोम याङन बुंसाधन वुगंयातन इंद्रयातन मतं छोपके स्वन्हतो धारे कार्त्तिक लछि घेर ल छि धारेण जलदेवा छोयके कृष्णाष्टमी कुन्दु चाक्रमतं छोयके ध्वते भूय रोव गुं ९ प्याको वूं रोव च्या ८ काका पलि रोव श्लनछि १२ गुस्तलको यूं रोव न्हेस ७ खोमोर वूं वतवूया वरसानन फाल्गुन शुक्ल पूर्णमासीप्रतिपत्संधिसं दोलयात्रा ज्येष्ठ शुक्ल पूर्णिमा कुन्हु स्नानयात्रा आषाढ शुक्लद्वादशी कुन्दु शयनपूजा देवशयन याचके श्रावण शुक्रद्वादशी कुन्हु पवित्रारोहण श्रावण कृष्णाष्टमी कुन्हु जन्माष्टमीपूजा चाक्रमतं छोयके कार्त्तिक शुरुद्वादशी कुन्हु उत्थान पूजा वारी
SR No.032501
Book TitleIndian Antiquary Vol 09
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy