SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ 178 THE INDIAN ANTIQUARY. [AUGUST, 1880. लोकीत्राता बेताको यस्योत्तुज त्रिशालश्रेणीसङ्गति [१] [स्माभिर्दृढं न क्षम्यन्ते ये चास्मदूर्ध्वमवनिपतयो भवितारस्तैरपि पूर्वराजस्थितिपरिपाल[1] [ने व्यवहितमनोभिर्भाव्यं [य]था चाह ये प्राक्तनावनिभुजां जगतीहितानां धयाँ स्थिति स्थितिकृता[म [16] नुपालयेयुर्लक्ष्म्या समेस्य सुचिरनिजभार्ययैवा प्रेत्यापि वासवसमा दिवि ते वसेयुरिति शुभमस्तु ["] दूतको युवराजश्रीविजयदेवः । संवत् १४५ पौष शुक्ल दिवा तृतीयायाम् । No. 15.- Inscription of Jayadeva, dated Sriharsha stone is ornamented with a lotus and buds. Sanhvat 153. The character is a modified form of the Gupta Location: a slab of black slate 4' 4' by 3' 4" alphabet. placed behind the bull or Nandi, opposite to the Execution : good. Preservation : in general western door of the temple of Pasupati. The excellent. Transcript. [] व्यक्षस्ल्यय्यव्ययात्मा त्रिसमयसदशस्त्रिप्रतीतस्त्रिलोकीत्राता त्रेतादिहेतुस्त्रिगुणमयतया त्र्यादिभिर्च र्णितोलं । त्रिस्रोतोधौतमूर्धा त्रिपुरजिदजितो निर्विबन्धत्रिवर्गों य[स्योत्तुज]स्त्रिशूल[2] त्रिदशपतिनुतः---तापनोभत् ।। [२] राजद्रावणमूर्द्धपतिशिखरव्यासक्तचूडामणिश्रेणीसङ्गति निश्चलात्मकतया लङ्काम्पुनानाः पुरीं । --द्वन्ध्यपराक्रमा]--- [] ----सङ्गताः श्रीबाणासुरशेखराः पशुपतेः पादाणवः पान्तु वः ॥ [२] सूर्याब्रह्मप्रपौत्रान्मनुरय भगवाज्जन्म लेभे ततोभूदिक्ष्वाकुश्चक्रवर्ती] नृपतिरपि ततः श्रीविकुक्षि[र्बभूव । ['] जात -------विदितो भूमिपः सार्वभौमो भूतोस्माद्विष्वगश्वः प्रबलनिजबलव्याप्तविश्वान्त रालः । [३] राजाष्टोत्तरविशतिक्षितिभुजस्तस्माह्यतीत्य कमात्सम्भूतः सगरः पतिः --- ------[सागरायाः पितेः । जातोस्मादसमञ्जसो नरपतिस्तस्मादभूदमान्स श्रीमन्तमजी___ जननरवरो भूपं दिलीपाह्वयं [४] भेजे जन्म ततो भगीरथ इति ख्यातो नृपोत्रान्तरे भूपाला--- [७] ------[जातो रघोरप्यजः श्रीमत्तुगरयस्ततो दशरथः पुत्रैश्च पौत्रैस्समं राज्ञोष्टावपरान्ति हाय परतः श्रीमानभूलिच्छविः॥ [५] अस्त्येव क्षितिमण्डनैकतिलको लोकप्रतीतो महाना[1] ---प्रभावमहताम्मान्यः सुराणामपि । स्वच्छं लिच्छविनाम बिभ्रदपरो वंशः प्रवृत्तोदयः श्रीमच्चं. द्रकलाकलापधवलो गङ्गाप्रवाहोपमः ।। [६] तस्मालिच्छवितः परेण नृपतीन्हित्वा प[9] ---रं श्रीमान्पुष्पपुरे कृतिः क्षितिपतिर्जातः सुपुष्पस्ततः । साकं भूपतिभिस्त्रिभिः क्षितिभृतां त्य त्वान्तरे विंशति ख्यातः श्रीजयदेवनामनृपतिः प्रादुर्बभूवापरः ॥ [७] एकादशक्षिति[१] -------- [त्यत्वान्तरे विजयिनो जयदेवनाम्नः । श्रीमान्बभूव वृषदेव इति प्रतीतो राजो तमः सुगतशासनपक्षपाती ॥ [८] अभूत्ततः शङ्करदेवनामा श्रीधर्मदेवोप्पुदपादि तस्मात् । [१] श्रीमानदेवो नृपतिस्ततोभूत्ततो महीदेव इति प्रसिद्धः॥ [९] वसन्त इव लोकस्य कान्तः शान्तारि विग्रहः । आसीद्वसन्तदेवोस्माद्दान्तसामन्तवन्दितः ॥ [१०] अस्यान्तरेप्युदयदेव इति क्षितीशाज्जा तास्त्रयो["] दश ततश्च नरेन्द्रदेवः । मानोन्नतो नतसमस्सनरेन्द्रमौलिमालारजोनिकरपांशुलपादपीठः ॥ [११] दाता सङ्कविणस्य भूरिविभवो जेता द्विषत्संहतेः कर्ता बान्धवतोषणस्य [12] यमवत्पाता प्रजानामलं हर्ता संश्रितसाधुवर्गविपदा सत्यस्य वक्ता ततो जातः श्रीशिवदेव इत्यभिमतो लोकस्य भर्ता भुवः ।। [१२] देवी बाहुबलाध्यमोखरिकुलश्रीवर्मचू[] डामणिख्यातिहेपितवैरिभूपतिगणश्रीभोगवर्मोद्भवा । दौहित्री मगधाधिपस्य महतः श्यादित्यसेनस्य या व्यूढा श्रीरिव तेन सा क्षितिभुजा श्रीवत्सदेव्यादरात् ॥ [१३] IEEEEEE E E
SR No.032501
Book TitleIndian Antiquary Vol 09
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages398
LanguageEnglish
ClassificationBook_English
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy